पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८१६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

ततो हयस्थाकीर्णं पताकाध्वजशोभितम् । निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ॥
ते शरैर्बहुभिः शस्त्रैस्तीक्ष्णवेगैरलंकृतैः । तोमरैरंकुशैश्चापि वानराजघ्नुराहवे ॥ ३१
रावणिस्तु ततः क्रुद्धस्तानिरीक्ष्य निशाचरान् । हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया ॥
ततस्ते राक्षसाः सर्वे नर्दन्तो जयकाक्षिणः। अभ्यवर्षस्ततो घोरान् वानराशरवृष्टिभिः॥ ३३
स तु नालीकनाराचेंगदाभिर्मुसलैरपि । रक्षोभिः संवृतः संख्ये वानरान् विचकत ह ।।
ते वध्यमानाः समरे वानराः पादपायुधाः। अभ्यद्रवन्त सहिता रावणि रणकर्कशम् ।। ३५
इन्दजित्तु ततः क्रुद्धो महातेजा महाबलः । वानराणां शरीराणि व्यधमद्रावणात्मजः ॥
शरणैकेन च हरीन्नव पञ्च च सप्त च । चिच्छेद समरे क्रुद्धा राक्षसान् संप्रहर्षयन् ।।
स शरैः सूर्यसंकाशः शातकुम्भविभूषितैः । वानरान् समर वीरः प्रममाथ सुदुर्जयः ।।
ते भिन्नगात्राः ममर वानराः शरपीडिताः। पेतुर्मथितसंकल्पाः मुरिव महासुराः ॥
तं तपन्तमिवादित्यं घोरवीणगम्निभिः | अभ्यधावन्त संक्रुद्धाः संयुगे वानरर्षभाः ।।
ततस्तु वानराः सर्वे भिन्नदेवा विचनमः । व्यथिता विद्रयन्ति म्म रुधिरण भमुक्षिताः ॥ ४१
रामस्याथै पराक्रम्य बानगम्त्यनजीविना । नर्दन्नम्नेऽभिवृत्तान्तु ममरे मशिनायुधाः ॥ ४२
ते द्रुमैः पर्वताश्च शिलाभिश्च प्लवङ्गमाः । अभ्यवर्षन्न समर गणि पर्यवस्थिनाः ।।
तद्भुमाणां शिलानां च वर्ष प्राणहरं मटन । व्यपो इन महानंजा राणि: ममिर्तिजयः ॥ ४४
ततः पावकसंकाशैः शरैगशीविषोपमैः । वानराणामनीकानि विभेद नमरे प्रभुः ॥
अष्टादशशरम्नीक्ष्णैः म विद्धा गन्धमादनम् । विव्याध नमश्चैव नलं दृगदवस्थितम् ॥ ४६
सप्तभिन्नु महावीर्यो मन्दं मर्मनिटाणेः । पञ्चभिर्विशिवश्चव गजं बियाध संयुगे ॥
जाम्बवन्तं तु दशभिः नीलं त्रिशद्भिग्व च । गुग्रीव पमं चैव माऽङ्गद द्विविदं तथा ।।
घोरैर्दत्तवरैम्तीक्ष्णः निष्प्राणानकगतदा । अन्यानपि नथा मुख्यान् बानगन् बहुभिः शरैः ।।
अर्दयामाम संक्रुद्ध. कालागिरिव मर्छिनः । म शरैः ममंकाशैः मुमुक्तैः शीघ्रगामिभिः ॥५०
वानराणामनीकानि निर्ममन्य महागणे । आकुना बानगं मैनां मरजालेन मोहिताम् ॥ ५१
हृष्टः य परया प्रीत्या ददर्श क्षतजीक्षिनाम् । पुनरव महातेजा गक्षसेन्दान्मजो बली ॥ ५२
संमृज्य बाणवर्ष च गम्मवर्ष च दारुणम । ममर्द वानरानीकं इन्द्रजित्त्वरिनो बली ।।
म्बमैन्यमुत्सृज्य समेत्य तृणं महारणे वानरवाहिनीपु ।
अदृश्यमानः गग्जालमुग्रं ववर्ष नीलाम्बुधरी यथाम्बु ।।
ते अजिबाणविगीर्णदहा मायाहना विम्वरमुन्नदन्तः ।
रणे निपेतुर्हरपोऽद्रिकल्पा यथेन्द्रवज्रामिहता नगेन्द्राः ।।
ते केवलं संददृशुः शिनायान् बाणान् ग्णे वानरवाहिनीषु ।