पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे युद्धकाण्ढे

अशोकवनिकायां च यत्र सीताभिरक्ष्यते । निष्कामो वा प्रवेशो वा ज्ञातव्यः सर्वथैव नः ॥
यत्र यत्र भवेद्गुल्मस्तत्र तत्र पुनः पुनः । सर्वतश्चापि तिष्ठध्वं स्वैः स्वैः परिवृता बलैः ॥ १४
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः । प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वतः ॥ १५
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन । द्विषतां बलमुद्युक्तमापतन् किं स्थितं सदा ॥
ततस्ते राक्षसाः सर्वे श्रुत्वा लकाधिपस्य तन् । वचनं सर्वमातिष्ठन् यथाक्तु महाबलाः ॥ १७
स तान् सर्वान् समादिश्य रावणो राक्षसाधिपः । मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ।।
ततः स संदीपितकोपवहिनिशाचगणामधिपो महाबलः ।
तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव नदा व्यनिःश्वसत् ।।

इत्याषे श्वीमदामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे रावणमन्युशल्याविष्कारो नाम द्विसप्ततितमः सर्ग: त्रिसप्ततितमः सर्गः इन्द्रजिन्मागायुद्धम्

तनी हतान् गक्षमपुंगवाम्नान् देवान्नकादित्रिशिरोऽतिकाथान् ।
रक्षोगणास्तत्र हतावशिष्टाम्ते रावणाय त्वरितं शगंमुः ॥
तनो हतांन्तान् सहसा निशम्य गजा मुमोहाश्रुपरिप्लुनाक्षः ।
पुत्रक्षयं भ्रातृवधं च धारं विचिन्त्य गजा विपुलं प्रदथ्यौ ।।
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णव मंपरिपुप्लुवानम् ।
ग्थर्षभो राक्षमराजमूनुम्तमिन्द्रजिद्वक्यमिदं बभाषे ।।
न तान मोहं प्रनिगन्तुमर्ह मि यत्रेन्द्रजिजीवनि सक्षमेन्द्र ।
मद्राणनिर्भिन्नविकीर्णदेहाः प्राणेवियुक्ताः ममरे पतन्ति ।।
नेन्द्रारिबाणाभिहती हि कश्चित प्राणान समर्थः समरऽभिपातुम् ।
पच्याद्य गर्म मह लक्ष्मणेन महानिभिन्न विकीर्णदेहम् ॥
गनायुषं भृमितले शयानं गिनः शरैगचितमर्वगात्रम् ।
इमां प्रतिज्ञां शृणु शकशत्रोः सुनिश्चिता पौरुषदेवयुक्ताम् ॥
अद्यैव रामं मह लक्ष्मणेन संतर्पयिष्यामि शरिमोघः
अंधेन्द्रवैवम्वत विष्णुमित्रमाध्याश्विवैश्वानरचन्द्रमूर्याः ।।