पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८१२ श्रीमहाल्मीकिरामायणे युद्धकाण्डे

तावन्योन्यं विनिर्दा पेततुः पृथिवीनले। निरर्चिषौ भस्मकृतौ न ाजेते शरोत्तमौ ।।
ततोऽनिकायः संक्रुद्धम्चन्त्रमैषीकमुन्सृजत् । तत् प्रचिच्छेद सौमित्रिरन्त्रेणैन्द्रेण वीर्यवान् ।।
ऐषीकं निहतं दृष्टा रुषितो रावणात्मजः । याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ॥ ९२
ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः । वायव्येन तदन्त्रण निजघान स लक्ष्मणः ।
अथेनं शरधाराभिधाराभिरिव तोयदः । अभ्यवर्षन मुसंक्रुद्धो लक्ष्मणो रावणात्मजम् ।।
नेऽतिकायं समामाद्य कवचे वनभूषिते । भमाप्रशन्याः सहसा पेतुर्बाणा महीनले ।।
तान् मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा । अभ्यवर्यन्महेपूणां सहस्रेण महायशाः ।।
म वृष्यमाणो बाणोघरतिकायो महाबलः । अवध्यकवचः मध्ये राक्षसो नव विन्यथे ।। ९७
शरं चाशीविषाकार लक्ष्मणाय न्यपासृजत । म तेन विद्धः सौमित्रिमर्मदेशे शरण ह ॥ २८
मुहूर्तमानं निःसंज्ञः अभवच्छत्रुतापनः । ततः संज्ञामुपालभ्य चतुर्भिः मायकोत्तमः ।।
निजधान हयान् संख्ये मारथिं च महाबल. । ध्वजम्योन्मथनं कृत्वा शम्वररिंदम ॥ १००
असंभ्रान्तः स मौमित्रिः नायरानभिलक्षितान् । मुमोच ल. रणो बाणान् वधार्थ नम्य ग्क्षमः
न शशाक रुजं कर्तुं युधि तम्य गरोत्तमः । अथैनमभ्युपागम्य वायुर्वाक्यमुवाच । । १०२
ब्रह्मदत्तवरा ह्यष अवध्यकवचावृतः । ब्राह्मणास्त्रेण मिन्ध्यनमेष बध्यो हि नान्यथा ।। १०३
अवध्य एष ह्यन्येषामन्त्राणां कवची बली ॥
ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीयः ।
ममाद्र बाणममाचवेगं नाममन्त्रं महमा नियोज्य ।।
१०१
तस्मिन् महास्त्रे तु नियोज्यमाने सौमित्रिणा बाणवरे शिताग्रे।
दिशश्च चन्द्रागाश्च नमश्च नत्रास चचान, चोर्वी ।।
ने ब्रमणोऽस्त्रेण नियोज्य चाप गरं सुपर यमदतकल्पम् ।
मौमित्रिनिन्द्राग्मुितम्य नम्ब ममर्ज वाणं युधि वनकल्पम् ॥ १०६
नं लामणोल्सष्टममाघवेगं समापतन्तं ज्वलनप्रकाशम् ।
सुवर्णवोत्तमचित्रपुर नदानिकायः समर ददर्श ॥
तं प्रेक्षमाणः महमातिकायो जघान बाणनिशितैरनेकैः ।
स मायकम्नम्य सुपर्णवेगम्तदानिकायस्य जगाम पार्श्वम् ।।
१०८
तमागतं प्रेक्ष्य नदानिकायों वाणं प्रदीप्तान्तककालकल्पम् ।
जघान शक्त्यृष्टिगदाकुलारैः शुलैई लेश्चाप्यविपन्नचेताः ।।
१०९