पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकसप्ततितमः सर्गः

अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः । पास्यन्ति रुधिरं गात्राद्वाणशल्यान्तरोत्थितम् ॥६२
बालोऽयमिति विज्ञाय न मावज्ञातुमर्हसि । बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ॥
बालेन विष्णुना लोकास्मयः क्रान्नास्त्रिभिः क्रमैः । इत्येवमुक्त्वा संक्रुद्धः भरान् धनुषि संदधे ।।
लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत् । अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ ६५
ततो विद्याधरा मृता देवा दैत्या महर्षयः । गुह्यकाश्च महात्मानम्तयुद्धं द्रष्टुमागमन् ।।
ततोऽतिकायः कुपितश्चापमागेप्य मायकम् । लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम् ।। ६७
तमापतन्तं निशिनं शम्माशीवियोपमम् । अर्धचन्द्रण चिच्छेद लक्ष्मण पग्वीरहा ।।
तं निकृतं शरं दृष्वा कृत्तभोगमिवारगम् । अनिकायो भृशं क्रुद्ध पञ्च बाणान् समाददे ॥६०
नादारान् संप्रचिशेप लक्ष्मणाय निशाचर । तानप्राप्तारैतीक्ष्णैश्चिच्छेद भग्तानुजः ।। ७०
म तान्छित्त्वा शरैम्नीक्ष्णैर्लक्ष्मण परवीरहा। आढटे निशितं बाणं ज्वलन्तमिव तेजसा ॥७१
तमादाय धनुःश्रेष्ठे योजयामाम लक्ष्मणः । विचकर्ष च वेगेन विममर्ज च वीर्यवान् ॥
पूर्णायतविसृष्टेन गरेण नतपर्वणा । ललाटे राक्षमश्रेष्ठमाजघान म वीर्यवान् ।।
स ललाटे शरो मनम्तम्य भीमम्य रक्षसः । ददृशे गोणितेनात. पन्नगेन्द्र इवाचले ॥
राक्षस प्रचकम्पे च लक्ष्मणेषुप्रपीडितः । रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ।।
चिन्तयामास चाश्वस्य विमृश्य च महाबलः । साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः ॥
विधाययं विनम्याम्यं नियम्य च भुजावुभौ । स रथोपस्थमास्थाय रथेन प्रचचार है ॥
एकं त्रीन् पञ्च सप्तति मायकान् राक्षमर्पभ । आददे संदधे चापि विचकर्षोत्ससर्ज च ॥७८
ते बाणाः कालसंकामा गर्थमन्द्रधनुश्च्युता. । हेमपुड्या रविप्रन्याश्चकुर्दीतमिवाम्बग्म् ।। ७८
ननम्नान् गक्षसात्सृष्टान्शरोधान् गधवानुजः । असभ्रान्तः प्रचिउद निशितैबहुभिः शरैः ॥
नाशरान युधि मंप्रेक्ष्य निकृत्तान् गवणात्मजः । चुकोप त्रिदशेन्द्रारिर्जग्राह निशिनं शरम् ।।
स संधाय महातेजास्तं बाणं महमोत्सृजत् । ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ ८२
अतिकायेन सौमित्रिम्नाडिनो युधि वक्षमि । मुस्राव रुधिरं तीनं मदं मत्त इव द्विपः ।।
म चकार तदात्मानं विशल्यं सहमा विभुः । जग्राह च शरं तीक्ष्णमस्त्रेणापि च संदधे ॥ ८ ॥
आमेयेन तदास्त्रेण योजयामाम सायकम् । स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥८५
अतिकायोऽपि तेजम्बी सौरमत्र मनादधे । तेन बाणं भुजङ्गामं हेमपुरमयोजयत् ।।
तदन्त्रं ज्वलितं घोरं लक्ष्मण शरमाहितम् । अतिकायाग चिक्षेप कालदण्डमिवान्तक ॥ ८७
आमेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचर । उत्समर्ज नदा बाणं दीप्तं सूर्यास्त्रयोजितम् ॥ ८८
तावुभावम्बरे बाणावन्योन्यमभिजनतुः । तेजमा संप्रदीप्तानी क्रुद्धाविय भुजङ्गमौ ।।