पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्ततितमः सर्गः ८०७

तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि ।
पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतीपि मुक्तानि यथार्कमार्गात् ।।
तस्मिन् हते देवरिपौ
 त्रिशीर्षे हनूमता शक्रपराक्रमेण ।
नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षास्यथो दुद्रुविर समन्तान् ।।
हतं त्रिशिरसं दृष्ट्वा नथैव च महोदरम् । हतौ प्रेक्ष्य दुगधर्षों देवान्नकनरान्तकौ ॥
चुकोप परमामपी मत्तो राक्षमपुंगवः । जग्राहार्चिष्मती धोरां गदां सर्वायसी शुभाम् ॥ ५१
हेमपट्टपरिक्षिप्तां मांसशोणिनफेनिलाम् । विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ।। ५२
नेजसा संप्रदीप्तायां रक्तमाल्यविभूषिताम् । ऐरावतमहापद्मसार्वभौमभयावहाम् ।।
गदामादाय संकुद्धी मत्तो गक्षसपुंगवः । हरीन ममभिदुद्राब युगान्तामिरिव ज्वलन् ।।
अथर्षभः सः समुत्पत्य वानरो गवणानुजम् । मत्तानीकमुपागम्य तम्थी तम्याग्रतो बली ॥
तं पुरस्तात स्थिनं दृष्ट्वा वानरं पर्वतापमम । आजधानोरसि क्रुद्धी गदया वज्रकल्पया ॥ ५६
म तयाभिहतम्तेन गठया वानरर्पभः । भिन्नवक्षाः समाधृतः मुस्राव रुधिरं बहु ।। ५७
स संप्राप्य चिगन संज्ञामृपभो वानरर्पभः । क्रुद्धो विस्फुरमाणोष्ठी महापार्श्वमुदैवत ॥
स वेगवान् वेगवदभ्युपेत्य तं राक्षमं वानरयूथमुग्न्यः ।
संवयं मुष्टिं महमा जघान बढान्तर शैलनिकाशरूपः ॥
म कृनमूलः सहसेव वृक्षः पपात भूमौ क्षतजोक्षिताङ्गः ।
तां चास्य धौगं यमदण्डकल्पां गदा प्रगृह्याशु नदा सहर्षः ॥
मुहूर्तमासीत स गनासुकल्पः प्रत्यागतात्मा महसा मुगरिः ।
उपत्य मन्ध्याश्रममानवर्णस्तं वारिराजान्मजमाजघान ॥
अभिजग्राह वगन गदां तम्य महात्मनः । गृहन्या तां गदां भीमामाविध्य च पुनः पुनः।।६२
मत्तानीक महात्मानं जघान रणमूर्धनि । म म्बया गया भन्ना विशीर्णदशनेक्षणः ।।
निपपान ततो मत्तो वज्राह्त इवाचलः । विशीर्णनयने भूमौ गतसत्त्वे गतायुषि ।।
पतिते राक्षसे तस्मिन् विद्रुतं राक्षमं बलम् ! उन्मत्तस्तु तदा दृष्ट्वा गतासुं भ्रातरं रणे ॥ ६५
चुकोप परमक्रुद्धः प्रलयामिसमुद्युतिः ॥
ततः समादाय गदां स वीरा वित्रासयन् वानरसैन्यमुग्रम् ।
दुद्राव वेगेन तु सैन्यमध्ये दहन् यथा वहिरतिप्रचण्डः ।।
आपतन्तं तदा दृष्ट्वा राक्षस भीमविक्रमम् । शैलमादाय दुद्राव गवाक्षः पर्वतोपमः ।।
जिघांसू राक्षसं भीमं तं शैलेन महाबलः । आपतन्तं तदा दृष्ट्वा उन्मत्तोऽपि महागिरिम्।। ६८