पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८०६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ ।
कुद्धस्त्रिमूर्धा निशिताप्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ।।
महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम् । भूयः समधिरुह्याशु मन्दरं रश्मिमानिव ।। २८
ततो बाणमयं वर्ष नीलस्योरस्यपातयत् । गिरौ वर्ष नडिचक्रचापवानिव तोयदः ।। २९
ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः ।
नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितम्तेन महाबलेन ।।
ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य मवृक्षषण्डम् ।
ततः सत्मपत्य भृशोग्रवगो महोदरं तेन जघान मूनि ।।
३१
ततः स शैलेन्द्रनिपातभग्नो महोदरम्तेन महाद्विपेन ।
विपोथिती भूमितले गतासुः पपात बजाभिहती यथादिः ।।
३२
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददै । हनुमन्तं च संक्रुद्धी विव्याध निशितैः शरैः॥ ३३
स वायुमूनुः कुपिनश्चिक्षेप शिग्वरं गिरः । त्रिशिगम्तच्छरैम्नीक्ष्णैविभेद बहुधा वली ॥ ३४
तद्व्यर्थ शिखरं दृष्ट्वा द्रुमवर्प महाकपिः । चिमसर्ज रणे तम्मिन् रावणम्य मुतं प्रति ।।
तमापतन्नमाकाशे द्रुमवर्ष प्रतापवान् । त्रिशिरा निशितैबाणेचिच्छेद च ननाद च ॥
ततो हनूमानुन्प्लुत्य हयांम्मिशिरसम्नदा । विददार नग्वैः क्रुद्धो गजेन्द्रं मृगराडिव ।।
अथ शक्ति समादाय कालरात्रिमिवान्नकः । चिक्षेपानिलपुत्राय त्रिगिग रावणान्मजः ॥ ३८
दिवः क्षिप्तामिवोल्कां तां गति क्षिमाममंगनाम । गृहीत्वा हरिशादलो बभन च ननाद च ।।
तां दृष्ट्वा घोरसंकाशां शनि भग्नां हनूमना। प्रहा वानरगणा विनेदुर्जलदा इव ।।
ततः म्बई ममुद्यम्य त्रिशिग रामक्षोत्तमः । निजवान नद्रा व्युटे वायुपुत्रम्य वक्षमि ।।
ग्वङ्गप्रहाराभिहनी हनुमान् मारुनान्मजः । आजघान त्रिशिरम नलेनारमि वीर्यवान् ।।
४२
स नलामिहनम्तेन सम्नहम्तायुधी भुवि । निपपात महातेजा विशिगम्त्यक्तनेतनः ।।
स तम्य पतनः खड्गं समाच्छिद्य महाकपिः । ननाद गिरिसकाशस्त्रासयन् मर्वनैऋतान् ॥ ४४
अमृष्यमाणम्तं घोपमुत्पपान निशाचरः। उत्पत्य च हनुमन्तं ताडयामास मुष्टिना ।।
तेन मुष्टिप्रहारेण संचुकोप महाकपिः । कुपितश्च निजग्राह किरीटे राक्षसर्पभम् ॥
हनूमान् रोषताम्राक्षो राक्षस परवीरहा।
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि ।
क्रुद्धः प्रचिच्छेद सुतोऽनिलम्य त्वष्टुः मुतस्येव शिरांसि शक्रः ॥