पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्ततितमः सर्गः सप्ततितमः सर्गः देवान्तकादिवधः

नरान्तकं हतं दृष्ट्वा चुक्रुशुनैर्ऋतर्षभाः । देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ।। १
आरूढो मेघसंकाशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान ।।
भ्रातृव्यसनसंतसम्तथा देवान्नको बली। आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ॥
रथमादित्यसंकाशं युक्तं परमवाजिभिः । आस्थाय त्रिशिरा वीरो वालिपुत्र मथाभ्ययात् ॥ ४
स त्रिभिर्देवदर्पन्न तेन्द्रैरभिद्रुनः । वृक्षमुत्पाटयामास महाविटपमङ्गदः ।।
देवान्तकाय नं वीश्चिक्षेप महमाङ्गन्दः । महावृक्षं महामारखं शक्रो दीप्तमिवाशनिम् ॥
त्रिशिराम्तं प्रचिच्छेद शरैराशीविधोपमः। म वृक्षं कृतमालोक्य उत्पपात नदाङ्गदः ।।
स ववर्ष ततो वृक्षाशलांश्च कपिकुञ्जरः । तान् पचिच्छेद संक्रुद्ध स्त्रिशिरा निशितैः शरैः॥ ८
परिघाप्रेण नान् वृक्षान् बभन्न च सुगन्नकः । त्रिशिगश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ ९
गजेन समभिद्रुत्य वालिपुत्रं महोदर । जघानारसि संक्रुद्धम्तोमरैर्वज्रसंनिभैः १०
देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम् । उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ।।
म विभिन-नश्रेष्ठेयुगपन समभिद्रुनः । न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ।। १२
स वेगवान् महावेगं कृत्वा परमदुर्जयः । नलेन भृशमुत्पत्य जघानाम्य महागजम् ।। १३
तम्य तेन प्रहारण नागराजम्य संयुगे । पेननुले चने नम्य विननाद स वारणः ।।
विषाणं चाम्य निस्कृष्य चालिपुत्रो महाबलः । देवान्नकमभिप्लुत्य नाडयामास संयुगे ॥ १५
स विह्वलितमर्वाङ्गो वानीबूत इन द्रुमः । लाक्षाग्ममवर्ण च मुस्राव रुधिरं मुखात् ।।
अथाश्चम्य महानंजाः कृन्छाद्देवान्नको बली । आविष्य परिपं घोग्माजधान तदाङ्गदम् ॥ १७
परिघाभिहतश्चापि वानरन्द्रात्मजम्नदा । जानुभ्यां पतितो भूमी पुनरवीत्पपात ह ।।
तमुत्पतन्तं त्रिशिरास्त्रिभिर्वाणरजिह्मगैः । पोर्ट रिपतेः पुत्रं ललाटेऽभिजधान है।
ततोऽङ्गदं परिक्षिप्तं त्रिभितपुंगवैः । हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ।। २०
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिग्से तदा । तद्रावणसुतो धीमान् बिभेद निशितैः शरैः ॥ २१
तद्वाणगतनिभिन्न विदारितशिलातलम् । मविम्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ २२
ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा । परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ २३
तमापनन्तमुत्प्लुत्य हनुमान् मारुतात्मजः । आजघान तदा मूनि वज्रकल्पेन मुष्टिना ।। २४
शिरसि प्रहरन् वीरस्तदा वायुमुतो बली । नादेनाकम्पयञ्चैव राक्षसान् स महाकपिः ।। २५
स मुष्टिनिप्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः ।
देवान्तको राक्षसराजसूनुर्गतासुरुवा॒ सहसा पपात ॥
२६