पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८०८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

चिच्छेद गदया वीरः शतधा तत्र संयुगे । चूर्णीकृतं गिरिं दृष्ट्वा रक्षसा कपिकुलरः ॥
विस्मितोऽभून्महाबाहुर्जगर्न च मुहुर्मुहुः । उन्मत्तम्तु मुसंक्रुद्धो ज्वलन्नी राक्षसोत्तमः ॥
गदामादाय वेगेन कपेर्वक्षस्यताडयत् । स तया गदया वीरम्ताडिनः कपिकुञ्जरः ।। ७१
पपात भूमौ निःसंज्ञः सुखाय रुधिरं बहु । पुनः संज्ञामयाम्थाय वानरः म समुत्थिनः ॥ ७२
तलेन ताडयामास तनम्तस्य शिरः कपिः । तेन प्रताडितो वीरो राक्षसः पर्वतोपमः ।। ७३
विसस्तदन्तनयनो निपपात महीनले । मुस्राव रुधिरं सोप्पं गतासुश्च नतोऽभवत् ।।
तस्मिन् हने प्रातरि गवणम्य नन्नैर्ऋतानां बलमर्णवाभम् ।
त्यक्तायुधं केवलजीविनार्थ दुद्राव भिन्नार्णवसनिकाशम् ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे देवान्तकादिवधो नाम सप्ततितमः सर्ग: एकमप्ततितमः सर्गः अतिकायवधः

स्वबलं व्यथितं दृष्टा नुमुलं गेमहर्षणम । भानुंश्च निटनान दृष्टा शक्रतुल्यपराक्रमान् ।। ?
पितृन्यौ चापि संदृश्य समर संनिपुदिनौ । युद्धोन्मत्तं च मनं च प्रागै गक्षमपभो ।।
चुकोप च महातेजा ब्रह्मदत्तबगे युधि । अनिकायोऽद्रिसकागो देवदानवदर्पहा ।।
स भास्करसहस्रम्य सानमिव भाम्बरम् । रथमाम्भाय मारिरभिदुद्राव वानगन् ।
स विम्फार्य महच्चापं किरीटी मृष्टकुण्डल । नाम विश्रास्चामाम ननाद च महाम्वनम् ॥ ५
तेन सिंहप्रणादेन नामविश्रावणन च । ज्याशब्देन च भीमेन बामयामाम वानरान् ॥
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णाऽयमुत्थिनः । भयार्ता वानराः सर्वे संश्रयन्ते परम्परम् ।।
ते नम्य रूपमालोक्य यथा विष्णा त्रिविक्रमे । भयाद्वानग्यथाम्ते विद्रवन्ति नतम्ततः ।।
तेऽतिकायं समामाद्य वानरा मृवचनमः । शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ।।
तनोऽनिकायं काकुन्म्धी ग्थम्थं पर्वनोपमम् । नदर्श धन्विनं दृगदर्जन्नं कालमेघवत् ।। १०
स तं दृष्ट्वा महाकायं राघवस्तु विगिप्मिये । वानगन मान्त्वयित्वाय विभीषणमुवाच ह ||११
कोऽमौ पर्वनमंकाशी धनुष्यान, हरिलोचनः । युक्त हयमहरेण विशाले म्यन्दने स्थितः ॥ १२
य एष निशितैः शूलैः सुतीक्ष्णैः प्रायनोमर । अचिमद्भिर्खनो भानि भूतैरिव महेश्वरः॥ १३
कालजिदाप्रकाशाभिर्य एषोऽनिविराजने । आवृनी ग्यशक्तीभिर्विद्युद्भिरिव तोयदः ।।