पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७८६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

एवमुक्त्वा महाराजः कुम्भकर्णं महाबलम् । पुनर्जातमिवात्मानं मेने राक्षसपुंगवः ।। १५
कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् । बभूव मुदितो राजा शशाक इव निर्मलः ॥
इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः । राजन्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः । १७
आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम् । 'सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् ।।
इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् । देवदानवगन्धर्वयक्षकिन्नरसूदनम् ॥
१९
रक्तमाल्यं महाधाम म्वतश्चोद्गतपावकम् । आदाय निशितं शूलं शत्रुशोणितरञ्जितम् ॥ २०
कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् । गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् ॥ २१
अद्य तान् क्षुभितान् क्रुद्धो भक्षयिष्यामि वानरान् । कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत्
सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः । वानरा हि महात्मानः शीघ्राः सुव्यवसायिनः ॥२३
एकाकिनं प्रमत्तं वा नयेयुर्दशनेः क्षयम् । तस्मात् परमदुर्धर्षेः सैन्यैः परिवृतो व्रज ॥ २४
रक्षसामहितं सर्व शत्रुदक्षं निपदय । अथासनान समुत्पत्य नजं मणिकृतान्तराम् ।।
आबबन्ध महातेजाः कुम्भकर्णस्य रावणः । अङ्गन्दान्यङ्गुलीवेष्टान वराण्याभरणानि च ॥ २६
हारं च शशिसंकाशमाबबन्ध महात्मनः । दिव्यानि च सुगन्धीनि माल्यदामानि रावणः ॥२७
श्रोत्रे चासञ्जयामास श्रीमती चाम्य कुण्डले । काञ्चनाङ्गन्दकेयूनिष्काभरणभूषितः ।। २८
कुम्भकर्णो बृहत्कर्णः मुहुतोऽमिरिवावभौ । श्रोणीसूत्रेण महता मेचकन व्यगजन ।।
अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः ॥
स काञ्चनं भारमहं निवातं विद्युत्प्रभं दीप्तमिवात्मभामा ।
आवध्यमानः कवचं ग्गज मध्याभ्रसंवीन इवाद्विराजः ।।
सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः । त्रिविक्रमकृतोन्माहो नागयण इवाबभौ ।।
मातरं संपरिष्वज्य कृत्वा चाभिप्रदक्षिणम् । प्रणम्य शिरसा तम्मै संप्रतस्थे महाबलः ॥ ३२
निष्पतन्तं महाकायं महानादं महायलम । तमाशीभिः प्रशस्ताभिः प्रेषयामाम रावणः ।। ३३
शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः । तं गजैश्च तुरंगैश्च म्यन्दनैश्चाम्बुदम्वनैः ।।
अनुजग्मुर्महात्मानं रथिनी रथिनां वरम् । सर्परुष्टैः स्वरैरश्वैः सिंहद्विपमृगद्विजैः ।। ३५
अनुजम्मुश्च तं घोरं कुम्भकर्ण महाबलम् ।।
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः ।
मदोत्कटः शोणितगन्धमत्तो विनिययौ दानवदेवशत्रुः ।।
पदातयश्च बहवो महानादा महाबलाः । अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ ३७
रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः । शूलानुधम्य खड्गांश्च निशितांश्च परश्वधान् ॥ ३८