पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चपञ्चाशः सर्गः ७५९

अकम्पनस्ततस्तेषामादित्य इव तेजसा । तस्य निर्धावमानस्य संरब्धस्य युयुत्सया ॥
अकस्मादैन्यमागच्छद्धयानां रथवाहिनाम् । व्यस्फुरन्नयनं चाम्य मन्यं युद्धाभिनन्दिनः ।। १०
विवर्णो मुखवर्णश्च गद्गदश्वाभवत्स्वनः । अभवत्सुदिने चापि दुर्दिनं रूक्षमारुतम् ॥
ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः । स सिंहोपचिनस्कन्धः शार्दूलसमविक्रमः।।१२
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् । तदा निर्गच्छतम्तम्य रक्षसः सह राक्षसैः ॥ १३
बभूव सुमहानादः क्षोभयन्निव सागरम् । तेन शब्देन वित्रम्ता वानराणां महाचमूः ॥ १४
द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत । तेषां युद्धं महारौद्रं संजज्ञे हरिरक्षसाम् ।। १५
गमरावणयोग्यं समभित्यक्तजीविनाम्। सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः ॥
हरयो राक्षसाश्चैव परम्परजिघांसवः । तेषां विनर्दतां शब्दः संयुगेऽतितरम्विनाम् ।। १७
शुश्रुवे मुमहान् क्रोधादन्योन्यमभिगर्जनाम् । रजश्वारुणवर्णाभं सुभीममभवभृशम् ।।
उद्भूतं हरिग्क्षोभिः संरुरोध दिशो दश । अन्योन्यं रजसा नेन कौशेयोद्भूतपाण्डुना ॥ १०
संवृनानि च भूतानि ददृशुर्न रणाजिर । न ध्वजा न पताका वा वर्म वा तुग्गोऽपि वा ॥२०
आयुधं स्पन्दनं वापि ददृशं तेन रेणुना । शब्दश्च सुमहास्तेषां नर्दनामभिधावताम् ।। २१
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे । हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे ॥ २२
राक्षमाश्चापि रक्षांसि निजघ्नुम्तिमिरे तदा । परांश्चैव विनिघ्नन्तः स्त्रांश्च वानरराक्षसाः ॥ २३
मधिराद्री नदा चक्रुर्महा पकानुलेपनाम् । तनम्तु रुधिरौघेण मिक्तं व्यपगतं रजः ।।
शरीरशवसंकीर्णा बभूव च वसुंधरा । द्रुमशक्तिगिलापासँगदापरिधतोमरैः ।। २५
हरयो राक्षमाश्चैव जघ्नुरन्योन्यमाजमा । बाहुभिः परिधाकायुध्यन्नः पर्वतोपमाः ।। २६
हरयो भीमकर्माणो राक्षसाजघ्नुराहवे । राक्षसाम्त्वपि संक्रुद्धाः प्रासतोमरपाणयः ।। २७
कपीनिजनिरे तन्न शम्नः परमदारुणैः । अकम्पनः मुसंक्रुद्धो राक्षसानां चमूपतिः ।। २८
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् । हरयम्त्वषि रक्षांसि महाद्रुममहाश्मभिः ॥ २९
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः । एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ॥ ३०
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् । ते तु वृक्षर्महावेगा राक्षसानां चमूमुखे ॥
कदनं सुमहञ्चकुलीलया हरियूथपाः । ममन्थू राक्षसान् सर्वे वानरा गणशो भृशम् ।। ३२

इत्यार्षे श्रीमद्रामावणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे अकम्पनयुद्ध नाम पञ्चपञ्चाशः सर्गः