पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७५८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् । स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम् ॥ २६
जघान परमक्रुद्धो वक्षोदेशे निशाचरः । गदां त्यक्त्वा तनस्तत्र मुष्टियुद्धमवर्तत ||
अन्योन्यं जनतस्तत्र तावुभौ हरिराक्षसौ। रुधिरोद्गारिणौ तौ तु प्रहारजनितश्रमौ ॥
२८
बभूवतुः सुविक्रान्तावङ्गारकबुधाविव । ततः परमतेजम्वी अङ्गदः कपिकुञ्जरः ।।
उत्पाट्य वृक्षं स्थितवान् बहुपुष्पफलान्वितम् । जग्राह चार्षभं चर्म म्बङ्गं च विपुलं शुभम् ॥३०
किक्षिणीजालसंछन्नं चर्मणा च परिप्कृतम् । विचित्रांश्चेरतुर्मार्गान् रुपितौ कपिराक्षसौ ॥ ३१
जनतुश्च तदान्योन्यं निर्दयं जक्काक्षिणौ । अणः सानैरशोभतां पुष्पिताविव किंशुकौ ।। ३२
युध्यमानौ परिश्रान्तौ जानुभ्यामवनी गतौ । निमेषान्तरमात्रेण अङ्गन्दः कपिकुञ्जरः ।। ३३
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरग. । निर्मलेन सुधौतेन खड्ड्रेनास्य महच्छिरः ।।
जधान बज्रदंष्ट्रम्य वालिसूनुमहाबलः । मधिरोक्षितगात्रम्य बभूव पतितं द्विधा ।। ३५
स रोपपरिवृत्ताक्षं शुभं खगहतं शिरः । वज्रदंष्ट्रं हतं दृष्टा राक्षमा भयमो हिलाः ।। ३६
जस्ताः प्रत्यपतल्लाहां वध्यमाना. प्लवङ्गमैः । विषण्णवदना दीना दिया किंचिदवाङ्मुखाः ॥ ३७
निहत्य तं वज्रधरप्रभावः स वालिमूनुः कपिसैन्यमध्ये
जगाम हर्ष महितो महाबलः महस्रनेत्रविदर्श रिवावृतः ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे वज्रदंष्ट्रवधो नाम चनु:पञ्चाशः सर्ग: । पञ्चपञ्चाशः सर्गः अकम्पनयुद्धम्

वज्रदंष्ट्र हतं श्रुत्वा वालिपुत्रेण रावणः । बलाध्यक्षमुवाचेदं कृनानलिमवस्थितम् ।। १
शीघ्रं निर्यान्तु दुर्धर्षा राक्षमा भीमविक्रमाः । अकम्पनं पुरस्कृत्य मर्वशस्त्रास्त्रको विदम् ॥ २
एष शाम्ता च गोप्ता च नेता च युधि संमतः । भृतिकामश्च मे नित्यं नित्यं च समरप्रियः।।३
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् । वानगंश्चापरान् घोगन् हनिष्यति परंतपः ।।४
परिगृह्य स तामाज्ञां रावणस्य महाबलः । बलं सत्वरयामास नदा लघुपराक्रमः ||
ततो नानामहरणा भीमाक्षा भीमदर्शनाः । निष्पेतू रक्षमा मुख्या जलाध्यक्षप्रचोदिताः ।। ६
स्थमास्थाय विपुलं नप्तकाञ्चनकुण्डलः । मेघाभो मेघवर्णश्च मेघस्खनमहाखनः ।।
राक्षसैः संवृनो भीमैस्तदा निर्यात्यकम्पनः । न हि कम्पयितुं शक्यः सुरैरपि महामृधे ॥