पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४१
चतुश्चत्वारिंशः सर्गः


शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः । हतानां स्तनमानानां राक्षसानां च निःस्वनः ॥ १३
शस्तानां वानराणां च संबभूवातिदारुणः । हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः ।।
निहतैः पर्वताप्रैश्च राक्षसैः कामरूपिभिः । शत्रपुष्पोपहारा च तत्रामीयुद्धमेदिनी ।। १५
दुर्जेया दुर्निवेशा च शोणितास्रावकर्दमा । स बभूव निशा घोरा हरिगक्षसहारिणी ॥ १६
कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा। ततस्ते गक्षसाम्तत्र तम्मिस्तमसि दारुणे ॥
राममेवाभ्यवर्तन्त संम्पृष्टाः शरवृष्टिभिः । तेषामापनता शब्दः क्रुद्धानामपि गर्जताम् ॥ १८
उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे । तेषां रामः शरैः षभिः षड्जवान निशाचरान् ॥१२
निमेषान्तरमात्रेण शितैरमिशिखोपभैः । यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहादरौ ॥ २०
वज्रदंष्ट्रा महाकायस्तो चोभी शुकसारणौ। ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः।। २५
युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् । तत्र काञ्चनचित्राङ्गैः शरैरमिशिखोपमैः ।। २२
दिशश्चकार विमला: प्रदिशश्च महाबलः । रामनामानिर्वाणप्ति तद्रणमण्डलम् ।। २३
ये त्वन्ये गक्षसा भीमा गमम्याभिमुन्चे स्थिता । तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् ।।
मुवर्णपुरै विशिग्वैः संपनद्भिः सहस्रगः । बभूव रजनी चित्रा ग्वद्योतैरिव शाग्दी।
राक्षसानां च निनद हरीणां चापि नि.म्वनैः । सा बभूव निगा घोरा भूयो घोरतग तदा ।।
तेन शब्देन महता प्रवद्धन समन्नतः । त्रिकटः कन्दगकीर्णः प्रत्याहरदिवाचलः ॥ २७
गोलाङ्कला महाकायास्तममा तुल्यपर्चगः । संपरिप्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ॥ २८
अङ्गदम्तु रण शत्रु निहन्तुं समुपस्थिन । राणि निजधानाशु साथिं च हयानपि ।।
वर्नमाने नदा घोर संग्रामे गृगदारुणे । इन्द्रजित्तु ग्थं त्यक्त्वा हनाश्वो हतमाथि ।। ३०
अगदन महाकारम्तत्रैवान्तरधीयत । तत्कर्म वालिपुत्रम्य मर्च देवाः सहपिभिः ॥
तुष्टुवुः पूजनार्हस्य तौ चोभी गमलक्ष्मणौ । प्रभावं सर्वभूतानि विदुरिन्द्रजिती युधि ॥ ३२
अदृश्य: सर्वभूतानां योऽभवद्युधि दुर्जयः । तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्पितम् ॥ ३३
तनः प्रहृष्टाः कपय. सम्मुग्रीवविभीपणा. । माधु माध्विति नंदुश्च दृष्टा शत्रु प्रधर्पितम् ॥ ३४
इन्द्रजित्तु तदा तेन निर्जिनी भीमकर्मणा । सयुगे वालिपुत्रेण क्रोधं चक्र सुदारुणम् ॥ ३५
सोऽन्तर्धानगतः पापी रावणी रणकर्शितः । ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छिनः ॥ ३६