पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४०
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


शिलापहाराभिहतो विद्युन्माली निशाचरः । निष्पिष्टहृदयो भूमौ गतासुर्निपपात है ।।
एवं तर्वानरैः शरैः शूरास्ते रजनीचराः । द्वन्द्वे विमृदिनाम्नत्र दैत्या इव दिवौकसैः ।।
'भमैः ग्वङ्गैर्गदाभिश्च शक्तितोमरपट्टसैः । अपविद्धैश्च भिन्नैश्च रथैः सांप्रामिकैर्हयैः ।।
निहते; कुञ्जरैमत्तैस्तथा वानरराक्षसैः। चक्राक्षयुगदण्डैश्च भमैर्धरणिसंश्रितैः ॥
बभूवायोधनं घोरं गोमायुगणसंकुलम् । कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।।
विमर्दे तुमुले तस्मिन् देवासुररणोपमे ॥
विदार्यमाणा हरिपुंगवैम्तदा निशाचराः शोणितदिग्धगात्राः ।
पुनः सुयुद्धं तरमा समास्थिता दिवाकरम्यास्तमयाभिकाक्षिणः ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहिनायाम्
युद्धकाण्डे द्वन्दयुद्धं नाम त्रिचत्वारिंश: मर्ग:

चतुश्चत्वारिंशः सर्गः
निशायुद्धम्
युध्यतामेव तेपां तु तदा वानग्रक्षमाम् । रविरम्नं गतो गत्रिः प्रवृत्ता प्राणहारिणी ॥
अन्योन्यं बद्धवैराणां धोराणां जगमिच्छताम् । संप्रवृनं निगायुद्धं तदा वानररक्षमाम् ॥
राक्षसोऽसीनि हग्यो हरिश्चाीति गक्षमाः । अन्योन्यं समरे जम्नुम्तम्मिम्तमसि दारुणे।। ३
जहि दाग्य चैहीनि कथं विद्रवमीनि च । एवं मुतुमुल: गलतम्मिन्नममि शुश्रुवे ।।
कालाः काश्चनमन्नाहाम्नम्मिम्तममि गक्षमाः । संपादृश्यन्न शैलेन्द्रा दीमीयधिवना इव ॥ ५
तम्मिन्नमसि दुप्पार गक्षमाः क्रोधमूठिनाः । परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ॥
ते हयान् काञ्चनापीडान ध्वजाश्चामिशिग्योमान् । आप्लुन्य दगनैनीक्ष्णीमकोपा व्यदारयन्।।
वानरा बलिनो युद्धऽक्षोभयन् गक्षमा चमूम् । कुञ्जरान्कुजगंगहान्पनाकाध्वजिनी रथान् ।।
चकर्षुश्च ददंशुश्च दगर्ने क्रोधर्छिनाः । लक्ष्मणश्चापि रामश्च शगशीविषोपमः ॥
दृश्यादृश्यानि रक्षांसि प्रवराणि निजभतुः । तुरङ्गग्वुर विध्वम्तं रथनेमिसमुत्थितम् ।।
रुरोध कर्णनेत्राणि युध्यतां धरणीरज. । वर्तमाने महापारे संग्रामे रोमहर्षणे ॥
रुधिरोदा महाघोग नद्यस्तत्र प्रसुस्रुवुः । नतो भेरीमृदङ्गानां पणवानां च निःम्वनः ।। १२