पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

न शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम् । तन्मह्यं रोचते सन्धिः सह रामेण रावण ॥ १०
यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् । यस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः ॥ ११
विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् । असृजद्भगवान् पक्षौ द्वावेव हि पितामहः॥१२
मुराणामखुराणां च धर्माधर्मों तदाश्रयौ । धर्मो हि श्रूयते पक्षो यमराणां महात्मनाम् ॥ १३
अधर्मो रक्षसां पक्षो ह्यसुराणां च रावण । धर्मो वै असतेऽधर्म ततः कृतमभूयुगम् ।। १४
अधर्मो प्रसते धर्म ततस्तिष्यः प्रवर्तते । तत्त्वया चरता लोकान् धर्मो विनिहतो महान् ॥ १५
अधर्मः प्रगृहीतश्च तेनास्मालिनः परे । स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिस्रसते हि नः ॥ १६
विवर्धयति पक्षं च सुराणां सुरभावनः । विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया ॥
ऋषीणाममिकल्पनामुद्वेगो जनितो महान् । तेषां प्रभावी दुर्धर्षः प्रदीप्त इव पावकः ।। १८
तपसा भावितात्मानो धर्मस्यानुग्रहे रताः । मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैद्विजानयः ॥ १९.
जुहत्यमींश्च विधिवद्वेदांश्चोञ्चैरधीयते। अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् ।।
२०
दिशोऽपि विद्रुताः सर्वाः स्तनयित्नुरिवोष्णगे। ऋषीणामग्निकल्पानाममिहोत्रसमुत्थिनः ॥ २१
आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश । तेषु तेषु च देशेषु पुण्येप्वेव दृढवतैः ॥ २२
चर्यमाणं तपम्तीवं संतापयति राक्षसान् । देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ।। २३
मानुषा वानरा ऋक्षा गोलाङ्गला महाबलाः । बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥ २५
उत्पातान् विविधान् दृष्ट्वा घोसन् बहुविधांस्तथा । विनाशमनुपश्यामि सर्वपां रक्षसामहम् ||२५
खरामिम्ननिता घोरा मेघाः प्रतिभयंकगः । शोणिनेनाभिवर्षन्ति लहामुष्णेन सर्वनः ।। २६
रुदतां वाहनानां च प्रपतन्त्यसविन्दवः । ध्वजा ध्वम्ता विवर्णाश्च न प्रभान्ति यथा पुरा ॥२७
व्याला गोमायवो गृध्रा वाश्यन्ति च मुभैरवम् । प्रविश्य लकामनिशं समवायांश्च कुर्वते ।। २८
कालिकाः पाण्डरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः । स्त्रियः स्वमेषु मुप्णत्यो गृहाणि प्रतिभाष्य च ॥
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते । ग्वरा गोपु प्रजायन्ते मूषिका नकुलेषु च ।। ३०
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह । किनरा राक्षसैश्चापि समीयुर्मानुषैः सह ॥३१
पाण्डरा रक्तपादाश्च विहङ्गाः कालचोदिताः । राक्षसनां विनाशाय कपोता विचरन्ति च ।। ३२
वीचीकूचीति वाश्यन्त्यः शारिका वेश्मसु स्थिताः । पतन्ति प्रथिताश्चापि निर्जिताः कलहैषिणः ।।
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च । करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः।। ३४