पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२०
श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे
एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् । अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ ३८
स तु सबै समयैव मन्त्रिभिः कृत्यमात्मनः । सभां प्रविश्य विदधे विदित्वा रामविक्रमम् । ३९
अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् । जगाम रावणस्यैव निर्याणसमनन्तरम् ||
राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः । समर्थयामास तदा रामकार्यविनिश्चयम् ||
अविदुरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः । अन्नवीत्कालसदृशं रावणो राक्षसाधिपः ॥४२
शीघ्रं मेरी निनादेन स्फुटकोणाहतेन मे । समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ ४३
तु
४०
ततस्तथेति प्रतिगृह्ण तद्वचो बलाधिपास्ते महदात्मनो बलम् ।
समानयंश्चैव समागमं च ते न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि ||
इत्यर्षे श्रीमामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहक्षिकायां संहितायाम्
युद्धकाण्डे सीता विलापो नाम द्वात्रिंशः सर्गः |
४४
त्रयस्त्रिंशः सर्गः
सरमासमाश्वासनम्
सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी । आससादाथ वैदेही प्रियां प्रणयिनी सम्वीम् १
मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम | आश्वासयामास तदा सरमा मृदुभाषिणी ॥ २
सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया | रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥ ३
सा ददर्श ततः सीतां सरमा नष्टचेतनाम् । उपावृत्योत्थितां ध्वम्तां वडवामिव पांसुलाम् ॥ ४
तां समाश्वासयामास सखी सेहेन सुत्रता | समाश्वसिहि वैदेहि मा भूत्ते मनसो व्यथा ॥ ५
उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया | सखीनेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् ||
लीनया गगने शून्ये भयमुत्सृज्य रावणात् । तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् ॥७
स संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः । तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि || ८
न शक्यं सौसिकं कर्तुं रामस्य विदितात्मनः । वधश्च पुरुषव्याघ्रे तम्मिन्नवोपपद्यते ॥

न त्वेव वानरा हन्तुं शक्या: पादपयोधिनः । सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ १०
दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान् । धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥११
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च । लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् ॥१२
हन्ता परबलौघानाम चिन्त्यबलपौरुषः । न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः || १३
1. प्रणमिनी सन्त्री पुना
२. इदमर्धम् क. ख. नास्ति