पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकत्रिंशः सर्गः
७१७
२०
२१
२४
२५
इदं च वचनं धृष्टमुवाच जनकात्मजाम् | सान्त्यमाना मया भद्रे यमुपाश्रित्य वल्गसे ॥ १४
खरहन्ता स ते भर्ता राघवः समरे हतः । छिन्नं ते सर्वतो मूलं दर्पस्ते विहतो मया ॥ १५
व्यसनेनात्मनः सीते मम भार्या भविष्यसि । विमृजेमां मतिं मूढे किं मृतेन करिष्यसि ॥ १६
भवस्व भद्र भार्याणां सर्वासामीश्वरी मम । अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ॥
शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा । समायातः समुद्रान्तं मां हन्तुं किल राघवः ॥
वानरेन्द्रप्रणीतेन बलेन महता वृतः । संनिविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥
बलेन महता रामो व्रजत्यस्तं दिवाकरे । अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् ||
सुग्वसंप्तमासाद्य चारितं प्रथमं चरैः । तत्महस्तप्रणीतेन बलेन महता मम ||
बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः । पट्टसान्परिघांश्चक्रान्दण्डान् खड्गान् महायसान् २२
बाणजालानि शूलानि भाखरान्कूटमुद्द्वरान् । यष्टीश्च तोमराज्यक्तीश्चक्राणि मुसलानि च ||२३
उद्यम्योद्यम्य रक्षोभिर्वानरपु निपातिताः । अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥
असक्तं कृतहस्तेन शिरश्छिन्नं महासिना । विभीषणः समुत्पत्य निगृहीतो यदृच्छया ||
दिशः प्रब्राजितः सर्वैर्लक्ष्मण: प्लवगैः सह । सुग्रीवो ग्रीवया शेते भमया लवगाधिपः ॥ २६
निरम्तहनुकः शेते हनुमान् राक्षसैर्हतः । जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥
पट्टसर्बहुमिश्छिन्नो निकृत्तः पादपो यथा । मैन्दश्च द्विविदश्योभौ निहतौ वानरर्षभौ ॥
२८
निवसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ । असिना व्यायतौ छिन्नौ मध्ये परिनिषूदनौ ॥ २९
अनुतिष्ठति मेदिन्यां पनसः पनसो यथा । नाराचैर्बहुमिश्छिन्नः शेते दर्या दरीमुग्वः || ३०
कुमुदस्तु महातेजा निप्कूज: सायकैः कृतः । अङ्गदो बहुभिश्छिन्नः शरैरामाद्य राक्षसैः ॥ ३१
परितो रुधिरोद्वारी क्षितौ निपतिताङ्गदः | हरयो मथिता नागै रथजातैस्तथापरे ॥
शायिता मृदिताश्चाश्वैर्वायुवेगैरियाम्बुदाः । प्रसृताश्चापरे त्रस्ता हन्यमाना जघन्यतः ॥
अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपा. 1 सागरे पतिताः केचित्केचिद्गगनमाश्रिताः || ३४
ऋक्षा वृक्षानुपारूढा वानरी वृत्तिमाश्रिताः । सागरस्य च तीरेषु शैलेषु च वनेषु च ॥
पिङ्गलास्ते विरूपाक्षैर्बहुभिर्बहवो हताः । एवं तव हतो भर्ता ससैन्यो मम सेनया ||
क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः । ततः परमदुर्धर्षो रावणो राक्षसाधिपः ।
सीतायामुपशृण्वत्यां राक्षसीमिदमत्रवीत् । राक्षसं क्रूरकर्माणं विद्युज्जिहं त्वमानय ||
येन तद्राघवशिरः संग्रामात्स्वयमाहृतम् । विद्युज्जिहस्ततो गृह्य शिरस्तत्सशरासनम् ||
३२
३३
३५
१.
निकृतः ञ.
२. पतितः झ
पातित: घ.
३. शृण्वन्त्यां प्र.
३८
100