पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः । पर्जन्य इव जीमूतैः समन्तात्परिवारितः ॥ ९
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदा पिबन् । सर्वाणामधिपतिधूम्रो नामैष यूथपः ।।१०
यवीयानस्य तु आता पश्यैनं पर्वतोपमम् । प्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमैः ॥ ११
स एष जाम्बवान्नाम महायूथपयूथपः । प्रक्रान्तो गुरुवर्ती च संग्रहारेण्वमर्षणः ॥ १२
एतेन सायं सुमहत्कृतं शक्रस्य धीमत्ता । दैवासुरे जाम्बवना लब्धाश्च बहवो वराः ॥ १३
आरुह्य पर्वताग्रेभ्यो महाविपुलाः शिलाः । मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ १४
राक्षसानां च सदृशाः पिशाचानां च लोमशाः । एतस्य सैन्या बहवो विचरन्त्यमितेजसः ॥ १५
यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् । प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम् ।।१६
एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः । बलेन बलसंपन्नो दम्भो नामैष यूथपः ।।१७
यः स्थितं योजने शैलं गच्छन् पार्थेन सेवते । ऊर्ध्व तथैव कायेन गतः प्रामोति योजनम् ॥१८
यस्मान्न परमं रूपं चतुष्पादेषु विद्यते । श्रुनः सन्नादनो नाम वानराणां पितामहः ॥१९
येन युद्धं पुरा दतं रणे शक्रस्य धीमतः । पराजयश्च न प्रातः सोऽयं यूथपयूथपः ॥ २०
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः । एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः ।।२१
तदा दैवासुरे युद्धे साधार्थ त्रिदिवौकमाम् । यस्य वैश्रवणो राजा जम्बूमुपनिषेवते ॥ २२
यो राजा पर्वतेन्द्राणां बहुकिन्नरमेविनाम् । विहारसुग्वदो निन्यं भ्रातुम्ते राक्षमाधिप ॥ २३
तत्रैष वसति श्रीमान् बलवान् वानरर्षभः । युद्धेप्वकथनो नित्यं कथनो नाम पृथपः ॥ २४
वृतः को टिसहस्रेण हरीणां समुपस्थितः । एपैवाशंमते लङ्कां स्वेनानीकेन मर्दितुम् ।। २५
यो गङ्गामनु पर्यति त्रासयन् हम्तियृथपान् । हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ।। २६
एष यूथपतिर्नेता गच्छन् गिरिगुहाशयः । गजान् योधयते वन्यान् गिरीश्चैव महीरुहान् ।।२७
हरीणां वाहिनीमुम्ब्यो नदीं हैमवतीमनु । उशीरबीजमाश्रित्य पर्वतं मन्दरोपमम् ।।२८
रमते वानरश्रेष्ठी दिवि शक इव स्वयम् । एनं शतसहस्राणां सहस्रमनुवर्तते ।। २९
वीर्यविक्रमदृप्तानां नर्दतां बाहुशालिनाम् । स एप नेता चैतेषां वानराणां महात्मनाम् ॥ ३०
म एष दुर्धरो गजन् प्रमाथी नाम थपः । वातेनेवोद्धतं मेघ यमेनमनुपश्यसि ।।३१
अनीकमपि संरब्धं वानराणां तरम्विनाम् । उद्भूतमरुणाभासं पवनेन ममन्ततः ।। ३२
विवर्तमानं बहुधा यत्रेतबहुलं रजः । एते सितमुग्वा घोरा गोलाङ्गला महाबलाः ।। ३३
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् । गोलाङ्गलं महावेगं गवाक्षं नाम यूथपम् ।।
परिवार्याभिवर्तन्ते लहां मर्दितुमोजसा । भ्रमराचरिना यत्र सर्वकालफलद्रुमाः ।।