पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८०
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


खरोष्ट्राश्वतरा राजन् भिन्नरोमाः स्रवन्ति नः । न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥ १८
वायसाः सङ्घशः क्रूरा ब्याहरन्ति समन्ततः। समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः ॥ १९
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः । उपपन्नाश्च सन्ध्ये द्वे व्याहरन्त्यशिवं शिवाः ॥ २०
क्रव्यादानां मृगाणां च पुरद्वारेषु सङ्घशः । श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःखनाः॥२१
तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम् । रोचते यदि वैदेही राघवाय प्रदीयताम् ॥ २२
इदं च यदि वा मोहाल्लोभाद्वा व्याहृतं मया । तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥२३
अयं च दोषः सर्वस्य जनस्यास्योपलक्ष्यते । रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ।। २४
प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः । अवश्यं च मया वाच्यं यदृष्टमपि वा श्रुतम् ॥
संप्रधार्य यथान्यायं तद्भवान् कर्तुमर्हति । इति स्म मन्त्रिणां मध्ये भ्राता मातरमूचिवान् ॥
रावणं राक्षसश्रेष्ठं पथ्यमेतद्विभीषणः ॥

हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसंप्रतिक्षमम् ।
निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत ॥२७
भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम्।
सुरैः सहेन्द्रैरपि संगतः कथं ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ।।२८
इतीदमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्डविक्रमः ।
दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम् ॥ २९

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे विभीषणपथ्योपदेशो नाम दशमः सर्ग:

एकादशः सर्गः

द्वितीयमन्त्राधिवेशः

स बभूव कृशो राजा मैथिलीकाममोहितः । असंमानाच्च सुहृदां पापः पापेन कर्मणा ॥१
अतीतसमये काले तस्मिन् वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ।।२
स हेमजालविततं मणिविद्रुमभूषितम् । उपगम्य विनीताश्चमरुरोह महारथम् ।।३
तमास्थाय रथश्रेष्ठं महामेघसमस्वनम् । प्रययौ राक्षसश्रेष्ठो दशग्रीवः सभां प्रति ।।४
असिचर्मधरा योधाः सर्वायुधधरास्तथा । राक्षसा राक्षसेन्द्रस्य पुरस्तात्संप्रतस्थिरे ॥५
नानाविकृतवेषाश्च नानाभूषणभूषिताः। पार्श्वत: पृष्टतश्चैनं परिवार्य ययुस्तदा ॥६
रथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः । अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ।।७