पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८१
एकादशः सर्गः


गदापरिघहस्ताश्च शक्तितोमरपाणयः । परश्वधधराश्चान्ये तथान्ये शूलपाणयः ।।८
ततस्तूर्यसहस्राणां संजज्ञे निःस्वनो महान् । तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे ।।९
स नेमिघोषेण महान् सहसाभिविनादयन् । राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः ॥ १०
विमलं चातपत्राणं प्रगृहीतमशोभत । पाण्डरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा ।। ११
हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे । चामरव्यजने चास्य रेजतुः सव्यदक्षिणे ।। १२
ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः । राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे ।।१३
राक्षसैः स्तूयमानः सञ्जयाशीर्भिररिन्दम । आससाद महातेजाः सभां सुविहितां शुभाम् ॥ १४
सुवर्णरजतस्थूणां विशुद्धस्फटिकान्तराम् । विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ।। १५
तां पिशाचशतैः षड्भिरभिगुप्तां सदा शुभाम् । प्रविवेश महातेजाः सुकृतां विश्वकर्मणा ॥ १६
तस्यां तु वैढूर्यमयं प्रियकाजिनसंवृतम् । महत्सोपाश्रयं भेजे रावणः परमासनम् ॥ १७
ततः शशासेश्वरवद्धृताल्लँघुपराक्रमान् । समानयत मे क्षिप्रमिहैतान् राक्षसानिति ।। १८
कृत्यमस्ति महज्जातं सामर्थ्यमिह नो महत् । राक्षसास्तुद्वचः श्रुत्वा लङ्कायां परिचक्रमुः ॥ १९
अनुगेहमवस्थाय विहारशयनेषु च। उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ।। २०
ते रथान् रुचिरानेके दृप्तानेके पृथग्घयान् । नागानन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः ।। २१
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः । संपतद्धिविरुरुचे गरुत्मद्भिरिवाम्बरम् ।। २२
ते वाहनान्यवस्थाप्य यानानि विविधानि च । समां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव २३
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये वृसीष्वन्ये भूमौ केचिदुपाविशन्।।
ते समेत्य सभायां वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ २५
मन्त्रिणश्च यथा मुख्या निश्चितार्थेषु पण्डिताः । अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ।।
समेयुस्तत्र शतशः शूराश्च बहवस्तदा। सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै २७
रम्यायां राक्षसेन्द्रस्य समेयुम्तत्र सङ्घशः । राक्षसा राक्षसश्रेष्ठं परिवार्योपनस्थिरे ॥२८

ततो महात्मा विपुलं सुयुग्यं करार्हजाम्बूनदचित्रिताङ्गम् ।
रथं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य ।।२९
स पूर्वजायावरजः शशंस नामाथ पश्चाच्चरणौ ववन्दे ।
शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि ।।३०
सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम् ।
तेषां परार्घ्यागरुचन्दनानां स्रजश्च गन्धाः प्रववुः समन्तात् ।। ३१