पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः सर्गः

सीता श्रुत्वाभियानं मे आशामेष्यति जीविते । जीवितान्तेऽमृतं स्पृष्ट्वा पीलामृतमिवातुरः ॥५
उत्तरा फल्गुनी झध श्वस्तु हस्तेन योक्ष्यते । अभिप्रयाम मुग्रीव सर्वानीकसमावृताः॥
निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति च । निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ ७
उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम। 'विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥
तनो वानरराजेन लक्ष्मणेन च पूजितः । उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । वृतः शतसहस्रेण वानराणां तस्विनाम् ।। १०
फलमूलवता नील शीतकाननवारिणा । पथा मधुमना चाशु मेनां सेनापते नय ॥ ११
दृषयेयुर्दुरात्मानः पथि मृलफलोदकम् । गक्षसाः परिरक्षेथाम्तेभ्यस्त्वं नित्यमुद्यतः ॥ १२
निम्नेषु गिरिदुर्गेपु वनेषु च वनौकसः । अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ।। १३
यच्च फल्गु बलं किंचित्तत्रैवोपयुज्यताम् । एतद्धि, कृत्यं घोरं नो विक्रमेण प्रयुध्यनाम् ।।
सागरौघनिभं भीममग्रानीकं महाबलाः । कपिसिंहाः प्रकर्षन्तु शतशोऽथ महस्रशः ।। १५
गजश्च गिरिसकाशो गवयश्च महाबलः । गवाक्षश्चाग्रतो यान्तु वाहिन्या वानरर्षभा । १६
यातु वानरवाहिन्या वानर प्लवतां वरः । पालयन् दक्षिणं पार्श्वमृषभो वानरर्पभः ।।
गन्धहस्तीव दुर्धर्षस्तरम्बी गन्धमादनः । यातु वानग्वाहिन्याः सव्यं पार्श्वमधिष्ठितः ।।
याम्यामि बलमध्येऽहं अलौघमभिहर्षयन् । अधिरुह्य हनुमन्नमैरावनमिवेश्वरः ।।
अङ्गदेनैप संयातु लक्ष्मणश्चान्नकोपमः । मार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ।। २०
जाम्बवांश्च सुपेणश्च वेगदर्शी च वानरः । ऋक्षराजो महामत्त्वः कुक्षि रक्षन्तु ते त्रयः ॥ २१
गाघवम्य वचः श्रुन्या सुग्रीदो वाहिनीपतिः । व्यादि देश महावीर्यान् वानरान् वानरर्षभः ॥२२
ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः । गुहाभ्यः शिखरभ्यश्च आशु पुप्लुविरे तदा ॥
२३
ततो वानरराजेन लक्ष्मणेन च पूजितः । जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥२४
शतैः शतसहश्च कोटीभिग्युतैरपि । वारणामैश्च हरिभिर्ययौ परिवृतस्तदा ।। २५
तं यान्तमनुयाति स्म महती हरिवाहिनी। हृष्टा प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः ।। २६
आप्लवन्तः प्लवन्तश्च गर्जन्नश्च प्लवङ्गमा. । क्ष्वेलन्तो विनदन्तश्च जग्मुर्वं दक्षिणां दिशम् ।। २७
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च । उद्वन्तो महावृक्षान् मञ्जरीपुजधारिणः ॥ २८
अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च । पततश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ॥ २९