पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७० श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

रावणो नो निहन्तव्यः सर्वे च रजनीचराः । इति गर्जन्ति हरयो राघवस्य समीपतः ।। ३०
पुरस्तादृषभो वीरो नीलः कुमुद एव च । पन्थानं शोधयन्ति स्म वानरर्बहुभिर्वृताः ।। ३१
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च। बलिभिर्बहुभिः शूरैर्वृताः शत्रुनिबर्हणैः ॥ ३२
हरिः शतबलिवीरः कोटीभिर्दशभिर्वृतः । सर्वामेको छवष्टभ्य ररक्ष हरिवाहिनीम् ।। ३३
कोटीशतपरीवारः केसरी पनसो गजः । अश्वातिबलः पार्श्वमेकं तस्याभिरक्षति।।
सुषेणो जाम्बवांश्चैव ऋश्च बहुभिर्धतौ । सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ।।
तेषां सेनापतिवीरो नीलो वानरपुंगवः । संपतन् प्लवतां श्रेष्ठस्तहलं पर्यपालयत् ।।
दरीमुखः प्रजङ्घश्च रम्भोऽथ रभसः कपिः । सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥ ३७
एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः । अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलनायुतम् ।। ३८
सरांसि च सुफुल्लानि तटाकानि महान्ति च । रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ।।
वर्जयनगराभ्याशांस्तथा जनपदानपि । सागरौघनिभं भीमं तद्वानरबलं महत् ।।
निःससर्प महाघोषं भीमघोष इवार्णवः । तस्य दाशरथेः पाच शूरास्ते कपिकुञ्जराः ॥ ४१
तूर्णमापुप्लवुः सर्वे सदश्वा इवं चोदिताः। कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ ॥ ४२
महद्भयामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ । नती वानरराजेन लक्ष्मणेन च पूजिनः॥ १३
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् । नमङ्गदगतो राम लक्ष्मणः शुभया गिरा ॥
उवाच परिपूर्णार्थो वचनं प्रतिभानवान् । हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च गवणम् || १५
समृद्धार्थः समृद्धार्थामयोध्यां प्रति यास्यसि । महान्ति च निमित्तानि दिवि भूमौ च राघव ॥
शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये । अनुवाति शुभो वायुः सेनां मृदुहितः सुखः ॥ ४७
पूर्णवल्गुम्वराश्चमे प्रवदन्ति मृगद्विजाः । प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ।।
उशना च प्रसन्नाचिरनु त्वां भार्गवो गतः । ब्रह्मराशिविशुद्धश्च शुद्धाश्च परमर्षयः ।।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् । त्रिशकुर्विमलो भाति राजर्षिः सपुरोहितः ॥ ५०
पितामहः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम् । विमले च प्रकाशेते विशाखे निरुपद्रवे॥५१
नक्षत्रवरमस्माकमिक्ष्वाकूणां महात्मनाम् । नैर्ऋतं नैर्ऋतानां च नक्षत्रमभिपीब्यते ॥ ५२
मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना । सर्वं चैनद्विनाशाय राक्षसानामुपस्थितम् ।। ५३
काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् । प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च ।। ५४