पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

यन्त्रैस्तैरवकीर्यन्ते परिघासु समन्ततः। एकस्त्वकम्प्यो बलवान् संक्रमः सुमहान् दृढः ॥ १८
काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः । खयं प्रकृतिसंपन्नो युयुत्सू राम रावणः ॥ १९
उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने । लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा ॥ २०
नादेयं पक्तिं वान्यं कृत्रिमं च चतुविधम् । स्थिता पारे समुद्रस्य दूरपारस्य राघव ।।
नौपथोऽपि च नास्त्यत्र निरादेशश्च सर्वतः । शैलाने रचिता दुर्गा सा पूर्देवपुरोपमा ॥ २२
वाजिवारणसंपूर्णा लका परमदुर्जया । परिघाश्च शतध्यश्च यन्त्राणि विविधानि च ॥ २३
शोभयन्ति पुरी लङ्कां रावणम्य दुरात्मनः । अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् ॥ २४
शूलहस्ता दुराधर्षाः सर्वे खड्गाप्रयोधिनः । नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् ॥
चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः । प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् ।। २६
चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः । न्यबुदं रक्षसाभत्र उत्तरद्वारमाश्रितम् ।।
रथिनश्वाश्ववाहाश्च कुलपुत्राः सुपूजिताः । शतशोऽथ सहस्राणि मध्यमं म्कन्धमाश्रिताः ॥ २८
यातुधाना दुराधर्षाः सायकोटिश्च रक्षसाम् । ते मया संक्रमा भमाः परिखाश्चावपूरिताः ॥ २०.
दग्धा च नगरी लङ्का प्राकाराश्यावसादिताः । बलैकदेशः क्षपितो राक्षमानां महात्मनाम् ।।३०
येन केन च मार्गेण तगम वरुणालयम् । हतेति नगरी लक्का वानरैरवधार्यताम् ॥ ३१
अङ्गादो द्विविदो मैन्दो जाम्बवान् पनसा नलः । नीलः सेनापतिश्चैव बलशेषेण किं तव !! ३२
लक्माना हि गत्वा तां रावणस्य महापुरीम् । सपर्वतवना भित्त्वा सखाता सप्रतोग्णाम् ॥ ३३
सपाकारां सभवनामानयिष्यन्ति राघव । एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् ।।
मुहूर्तन तु युक्तेन प्रस्थानमभिरीचय ।।

इत्याप श्रीमद्रामायणे वाल्मीकी ये आदिकाव्य चतुर्विशतिमहखिकायां संहितायाम युद्धकाण्ड लङ्कादुर्गादिकथनं नाम तृतीयः सर्गः चतुर्थः सर्गः रामाभिषेणनम्

श्रुत्वा हनुमती वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ।। १
यो निवेदयमे लङ्का पुगे भीमभ्य रक्षमः । क्षिप्रमेनां मथिप्यामि सत्यमेनब्रवीमि ते ॥ २
अस्मिन् मुहूर्ने सुग्रीव प्रयाणमभिगेचये । युक्ती मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ।।
अस्मिन् मुहूर्ते विजये प्राप्ते मध्यं दिवाकर । सीतां हत्वा तु मे यातु कासौ यास्यति यास्यतः ।।