पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे द्वितीयः सर्गः रामप्रात्साहनम्

तं तु शोकपरिघुनं रामं दशरथात्मजम् । उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम् ।। १
किं त्वं संतप्यसे वीर यथान्यः प्राकृतस्तथा। मैवं भूम्त्यज संतापं कृतम इव सौहृदम् ।। २
संतापस्य च ते स्थानं न हि पश्यामि राधव । प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ॥ ३
मतिमाशास्त्रवित्प्राज्ञः पण्डितश्चासि राधव । त्यजेमा 'प्राकृतां बुद्धिं कृतात्मेवात्मदूषणीम् ।। ४
समुद्रं लवयित्वा तु महानक्रसमाकुलम् । लङ्कामारोहयिष्यामो हनिप्यामश्च रावणम् ॥
निरुत्साहस्य दीनस्य शोकपर्याकुलान्मनः । सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ॥ ६
इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः। त्वत्मियार्थ कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥
एषां हर्षेण जानामि तर्कश्चास्ति दृढो मम । विक्रमेण समानेप्ये सीतां हत्वा यथा रिपुम् ।। ८
रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि । सेतुमत्र यथा बद्धा यथा पश्याम तां पुरीम् ।।
तस्य राक्षसराजस्य तथा त्वं कुरु राघव । तां दृष्ट्वा तु पुरी लङ्कां त्रिकूटशिखरे स्थिनाम् ।। १०
हतं च रावणं युद्धे दर्शन,दुपधारय । अबद्धा सागरे सेतुं घोर तु वरुणालये।
लका नो मदितुं शक्या सेन्ट्रैरपि मुरासुरैः। सेतुर्बद्धः समुद्रे च यावलकासमीपतः ।। १२
सर्व तीर्ण च मे सैन्यं जितमित्युपधारय । इमे हि समरे शूरा हरयः कामरूपिणः ।
तदलं विक्लवा बुद्धी राजन् सर्वार्थनाशिनी। पुरुषस्य हि लोकेऽस्मिन्शोकः शौर्यापकर्षणः ॥१४
तर्न कार्य मनुष्येण शौण्डीर्यमवलम्बता। तदलंकरणायैव कर्तुर्भवति सत्वरम् ॥ १५
अम्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा ! शूराणां हि मनुष्येण त्वद्विधानां महात्मनाम् ॥
विनष्ट वा प्रनष्टे वा क्षमं न ह्यनुशोचितुम्"। त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थको विदः ॥१७
मद्विधैः सचिवैः सार्धमरिं जेतुमिहार्हसि । न हि पश्याम्यहं कंचित्रिषु लोकेषु राघव ॥ १८
गृहीतधनुषो यस्ते निष्ठाभिमुखी रणे । वानरयु समासक्तं न ते कार्य विपत्म्यते ॥
अचिराद्रक्ष्यसे सीतां तीवा सागरमक्षयम् । तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते ॥ २०
निश्चष्टाः क्षत्रिया मन्दाः सर्व चण्इम्य बिभ्यति । लङ्घनाथं च घारम्य समुद्रम्य नदीपतेः ॥२१
सहाम्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय । सर्व तीणं च मे सैन्यं जितमित्युपधारय ॥ २२