पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥श्रीः॥ ॥ श्रीमद्वाल्मीकिरामायणम् ॥ ॥ अथ युद्धकाण्डः॥ प्रथमः सर्गः हनुमत्प्रशसनम्

श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ।।
कृतं हनुमता
सुमहद्भुवि दुष्करम् । मनसापि यदन्येन न शक्यं धरणीतले ॥
न हि ते परिपश्यामि यस्तरेत महोदधिम् । अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥ ३
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ।।
'यो वीर्यबमसंपन्नो द्विषद्भिरनिवारितः । प्रविष्टः सत्त्वमाश्रित्य श्वसन को नाम निष्क्रमेत् ॥५
को विशेसुदुराधर्षां राक्षसैश्च सुरक्षिताम् । यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः ।। ६
भृत्यकार्य हनुमता सुप्रीवस्य कृतं महत् । एवं विधाय स्वबलं सदृशं विक्रमस्य च ॥
यो हि भृत्यो नियुक्तः सन् भ; कर्मणि दुष्करे । कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ।। ८
मृत्यस्तु यः परं कार्य न कुर्यान्नृपतेः प्रियम् । भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥ ९
नियुक्तो नृपतेः कार्य न कुर्याद्यः समाहितः । भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥१०
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता । न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥ ११
अहं च रघुवंशश्च लक्ष्मणश्च महाबलः । वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।।
१२
इदं तु मम दीनस्य मनो भूयः प्रकर्षति । यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥ १३
एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः । मया कालमिमं प्राप्य दत्तश्चास्तु महात्मनः ।। १४
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषखने। हनूमन्तं महात्मानं कृतकार्यमुपागतम् ।। १५
ध्यात्वा पुनरुवाचेदं वचनं रघुसत्तमः । हरीणामीश्वरस्यैव सुग्रीवस्योपशृण्वतः ॥ १६
सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् । सागरं तु समासाद्य भूयो नष्टं मनो मम ॥ १७
कथं नाम समुद्रस्य दुप्पारस्य महाम्भसः । हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः ॥ १८
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम । समुद्रपारगमने हरीणां किमिवोत्तरम् ।।
इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः । हनुमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥ २०

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसइशिकायो संहितायाम् युद्धकाण्डे हनूमत्प्रशंसनं नाम प्रथमः सर्ग: