पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः सर्गः ६६७

इमे हि समरे शूरा हरयः कामरूपिणः । तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः ॥ २३
कथंचित् परिपश्यामि लखित' वरुणालयम् । हतमित्येव तं मन्ये युद्धे समितिनन्दन ॥ २४
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् । निमिचानि च पश्यामि मनो मे संप्रहृष्यति ॥

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहलिकायां संहितायाम् युद्धकाण्डे रामप्रोत्साहनं नाम द्वितीयः सर्गः तृतीयः सर्गः लहादुर्गादिकथनम्

मुग्रीवम्य वचः श्रुत्वा हेतुमत्परमार्थयित् । प्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ॥ १
तपसा सेतुबन्धेन सागरीच्छोषणेन वा । सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने ॥
कति दुर्गाणि दुर्गाया लङ्काया ब्रूहि तानि मे । ज्ञातुमिच्छामि तत्सर्व दर्शनादिव वानर ॥ ३
बलस्य परिमाणं च द्वारदुर्गक्रियामपि । गुप्तिकर्म च लकाया रक्षसां सदनानि च ॥
यथामुखं यथावञ्च लङ्कायामसि दृष्टवान् । सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो बसि ॥
श्रुत्वा रामम्य वचनं हनूमान् मारुतात्मजः । वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ ६
श्रूयतां सर्वमाख्याम्ये दुर्गकर्मविधाननः । गुप्ता पुरी यथा लका रक्षिता च यथा बलैः ।।
राक्षमाश्च यथा स्निग्धा रावणस्य च तेजसा । परां समृद्धि लकायाः सागरस्य च भीमताम् ॥८
विभागं च बलौघस्य निर्देशं वाहनस्य च । एवमुक्त्वा हरिश्रेष्ठः कथयामास तत्त्वतः ।।
हृष्टा प्रमुदिता लका मत्तद्विपसमाकुला । महती रथसंपूर्णा रक्षोगणसमाकुला ॥
वाजिभिश्च सुसंपूर्णा सा पुरी दुर्गमा परैः। दृढबद्धकवाटानि महापरिघवन्ति च ॥ ११
चत्वारि विपुलान्यम्या द्वाराणि सुमहान्ति च । तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च ॥१२
आगतं प्रतिसैन्यं तैस्तत्र प्रतिनिवार्यते । द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः ॥१३
शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः । सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः ॥१४
मणिविद्रुमवैदूर्यमुक्ताविरचितान्तरः । सर्वतश्च महाभीमाः शीततोयवहाः शुभाः ।। १५
अगाधा ग्राहवत्यश्च परिघा मीनसेविताः । द्वारेषु तासां चत्वारः संक्रमाः परमायताः ॥ १६
यन्त्रैरुपेता बहुभिर्मह द्विर्गृहपङ्क्तिभिः । त्रायन्ते संक्रमास्तत्र परसैन्यागमे सति ॥