पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः २५

कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि । प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया ।। १९ दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः । सर्वकर्माणि चक्रुस्ते यथाशास्त्र प्रचोदिताः॥२० नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः । सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ २१ प्राप्ते यूपोच्छंये तस्मिन् षड् बैल्वाः स्वादिरास्तथा । तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे ।। २२ श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा । द्वावेव विहितौ तत्र बाहुव्यस्तपरिग्रहौ ॥ २३ कारिताः सर्व एवैते शाखौर्यज्ञकोविदैः । शोभायं तस्य यज्ञस्य काञ्चनालंकृताभवन् ॥ २४ एकविंशतियूपास्त एकविंशत्यरत्नय: । वासोभिरेकविंशद्भिरेकैकं समलंकृताः ।।२५ विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः । अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ।। २६ आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः । सप्तर्षयो दीप्रिमन्तो विराजन्ते यथा दिवि ।। २७ इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ! चितोऽग्निाहाणैस्तत्र कुशलैः शुल्बकर्मणि ॥२८ स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः । गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ २९ नियुक्तास्तत्र पशवस्तनदुद्दिश्य दैवतम । उरगा: पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ।।३० शामित्रे तु हयस्तत्र तथा जलचराश्च ये । ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ।। ३१ पशूनां त्रिशतं तत्र यूपेषु नियतं तदा । अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य च ॥३२ कौसल्या तं हयं तत्र परिचर्य समन्ततः । कृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥३३ पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा । अवसद्रजनीमकां कौसल्या धर्मकाम्यया ।। ३४ होताध्वर्युस्तथोद्गाता हयेन समयोजयन् । महिष्या परिवृक्त्या च वावातामपरां तथा ॥३५ पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक् परमसंपन्नः श्रपयामास शास्त्रत: ।।३६ धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः । यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ।। ३७ हयस्य यानि चाङ्गानि तानि सर्वाणि भूसुराः । अग्नौ प्रास्यन्ति विधिवत् समस्ता: षोडशर्त्विज:॥३८ प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः । अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ।। ३९ त्र्यहोऽश्वमेधः संग्ख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ।।४० उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् । कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ।।४१ ज्योतिष्टोमायुपी चैवमतिरात्रौ च निर्मितौ । अभिजिद्विश्वजिच्चैवसप्तोर्यामो महाक्रतुः ।। ४२ प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः । अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम ।। ४३