पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।
समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकान्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे किंकरनिषूदनं नाम द्विचत्वारिंशः सर्ग:

त्रिचत्वारिंशः सर्गः
चैत्यप्रासाददाहः
ततः स किंकरान् हत्वा हनुमान् ध्यानमास्थितः । वनं भग्नं मया चैत्यप्रासादो न विनाशितः।। १
तस्मात् प्रासादमप्येवमिमं विध्वंसयाम्यहम् । इति संचिन्त्य मनसा हनुमान् दर्शयन् बलम् ॥ २
चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः ॥ ३
आरुह्य गिरिसंकाशं प्रासादं हरियूथपः । बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ।।
संप्रधृष्य च दुर्धर्ष चैत्यप्रासादमुत्तमम् । हनुमान् प्रज्वलँल्लदम्या पारियात्रोपमोऽभवत् ।।
स भूत्वा सुमहाकायः प्रभावान्मारुतात्मनः । धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।।
तस्यास्फोटितशब्देन महता श्रोत्रघातिना । पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः॥
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ।।
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिटकर्मणः । हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।।
अर्दयित्वा पुरी लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ ११
एवमुक्त्वा महाबाहुश्चैत्यस्थो हरियूथपः । ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ।। १२
तेन शब्देन महता चैत्यपालाः शतं ययुः। गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ॥१३
विसृजन्तो महाकाया मारुतिं पर्यवारयन् । ते गदाभिर्विचित्रामिः परिधैः काञ्चनाङ्गदैः।। १४
आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसंनिभैः। आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ॥ १५
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः । ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥
प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् । उत्पाटयित्वा वेगेन हनुमान् पवनात्मनः ।। १७
ततस्तं भ्रामयामास शतधारं महाबलः । तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ॥
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः । स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् । १९
अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् । मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥