पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुराणामसुराणां वा नागगन्धर्वरक्षसाम् । यक्षाणां किंनराणां वा का त्वं भवसि शोमने ।। ५
का त्वं भवसि रुद्राणां मरुतां वा वरानने । वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ ६
किं नु चन्द्रमसा हीना पतिता विबुधालयात् । रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता ॥ ७
का त्वं भवसि कल्याणि त्वमनिन्दितलोचने । कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ॥ ८
वसिष्ठ कोपयित्वा त्वं नासि कल्याण्यरुन्धती । को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ॥ ९
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि । रोदनादतिनिःश्वासाभूमिसंस्पर्शनादपि ॥ १०
न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् । व्यञ्जनानि च ते यानि लक्षणानि च लक्षये ॥ ११
महिषी भूमिपालस्य राजकन्यासि मे मता । रावणेन जनस्थानाद्बलादपहृता यदि ॥ १२
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः । यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ॥ १३
तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् । सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ॥ १४
उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् । पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः ॥ १५
स्नुषा दशरथस्याहं शत्रुसैन्यप्रमाथिनः । दुहिता जनकस्याहं वैदेहस्य महात्मनः ।। १६
सीता च नाम नाम्नाहं भार्या रामस्य धीमतः । समा द्वादश तत्राहं राघवस्य निवेशने ॥ १७
भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी । ततस्त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम् ॥ १८
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे । तस्मिन् संभ्रियमाणे तु राधवम्याभिषेचने । १९
कैकेयी नाम भर्तारमिदं वचनमब्रवीत् । न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।। २०
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते । यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम । २१
तच्चेन्न वितथं कार्यं वनं गच्छतु राधवः । स राजा सत्यवाग्देव्या वरदानमनुस्मरन् । २२
मुमोह वचनं श्रुत्वा कैकेय्या क्रूरमप्रियम् । ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ॥ २३
ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत । स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् ।। २४
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् । दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् ।। २५
अपि जीवितहेतोर्वा रामः सत्यपराक्रमः । स विहायोत्तरीयाणि महार्हाणि महायशाः ।। २६
विसृज्य मनसा राज्यं जनन्यै मां समादिशन् । साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी॥ २७
न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते । प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।। २८
पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः । ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः ।। २९
प्रविष्टाः स्म पुरादृष्टं वनं गम्भीरदर्शनम् । वसतो दण्डकारण्ये तस्याहममितौजसः ।। ३०