पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकविंशः सर्गः
रावणतृणीकरणम्
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ।। १
दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ।। २
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता । निवर्तय मनो मत्तः स्वजने क्रियतां मनः ॥ ३
न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् । अकार्य न मया कार्यमेकपत्न्या विगर्हितम् ।। ४
कुलं संप्राप्तया पुण्यं कुले महति जातया। एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।। ५
राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् । नाहमौपयिकी भार्या परभार्या सती तव ।। ६
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर । यथा तव तथान्येषां दारा रक्ष्या निशाचर ।। ७
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् । अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् ॥ ८
नयन्ति निकृतिप्रझं परदाराः पराभवम् । इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।। ९
तथा हि विपरीता ते बुद्धिराचारवर्जिता । वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः ।। १०
राक्षसानामभावाय त्वं वा न प्रतिपद्यसे ! अकृतात्मानमासाद्य राजानमनये रतम् ॥ ११
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च । तथेयं त्वां समासाद्य लङ्का रत्नौघसंकुला ॥ १२
अपराधात्तवैकस्य न चिराद्विनशिष्यति । स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ।। १३
अभिनन्दन्ति भूतानि विनाशे पापकर्मणः । एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ॥ १४
दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः। शक्या लोभयितुं नाहमैश्वर्येण धनेन का ।। १५
अनन्या राघवेणाहं भास्करेण प्रभा यथा । उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।। १६
कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् । अहमौपयिकी भार्या तस्यैव वसुधापतेः ।।
व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः । साधु रावण रामेण मां समानय दुःखिताम् ।। १८
वने वासितया सार्धं करेण्वेव गजाधिपम् । मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।। १९
वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः । विदितः स हि धर्मज्ञः शरणागतवत्सलः ।। २०
तेन मैत्री भवतु ते यदि जीवितुमिच्छसि । प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ॥ २१
मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि । एवं हि ते भवेत् स्वस्ति संप्रदाय रघूत्तमे ।। २२
अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण । वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ।। २३
त्वद्विधं तु न संक्रुद्धो लोकनाथः स राघवः । रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ॥ २४
शतक्रतुविसृष्टस्य निर्घोषमशनेरिव । इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ॥ २५
इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः । रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः । २६
असंपातं करिष्यन्ति पतन्तः कङ्कवाससः । राक्षसेन्द्रमहासर्पान् स रामगरुडो महान् ।। २७