पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने । तस्तिस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते ॥ १५
भव मैथिलि भार्या मे मोहमेनं विसर्जय । बलीनामुत्तमस्त्रीणां ममाग्रमहिषी भव ।। १६
लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि वै । तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ।। १७
विजित्य पृथिवीं सवो नानानगरमालिनीम् । जनकाय प्रदास्यामि तव हेतोर्विलासिनि ।। १८
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् । पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ १९
असकृत् संयुगे भग्ना मया विमृदितध्वजाः । अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः।। २०
इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् । सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च ।। २१
साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा । प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ॥ २२
भुङ्क्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च । यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ।।२३
रमस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च। मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ।। २४
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे । किं करिष्यसि रामेण सुभगे चीरवाससा ।। २५
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः । व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा।। २६
नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते । पुरोवलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ।। २७
न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः । हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ २८
चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ।। २९
क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम् । त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ।। ३०
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः । यावत्यो मम सर्वासामैश्वर्य कुरु जानकि ॥ ३१
मम यसितकेशान्ते त्रैलोक्यप्रवराः लियः । तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ३२
यानि वैश्रवणे सुभ्रू रत्नानि च धनानि च । तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम्।।३३
न रामस्तपसा देवि न बलेन न विक्रमैः । न धनेन मया तुल्यस्तेजसा यशसापि वा ।। ३४
पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च ।
मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ ३५
कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि ।
कनकविमलहारभूषिताङ्गि विहर मया सह भीरु काननानि ।। ३६
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे प्रणयप्रार्थना नाम विंशः सर्ग: