पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः । शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ १५
कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः । पिबन्तीः सततं पानं सदा मांससुराप्रियाः ॥ १६
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः । ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ।। १७
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् । तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् ।। १८
लक्षयामास लक्ष्मीवान् हनुमाञ्जनकात्मजाम् । निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ।। १९
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव । चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ।। २०
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषणाम् । राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ २१
वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव । चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम् ।। २२
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् । सीतां भर्तृवशे युक्तामयुक्तां राक्षसीवशे॥ २३
अशोकवनिकामध्ये शोकसागरमाप्लुताम् । ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ।। २४
ददर्श हनुमान् देवी लतामकुसुमामिव ! सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता ॥ २५
मृणाली पङ्कदिग्धेव विभाति न विभाति च । मलिनेन च वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ २६
संवृतां मृगशाबाक्षीं ददर्श हनुमान् कपिः । तां देवीं दीनवदनामदीनां भर्तृतेजसा ॥ २७
रक्षितां स्वेन शीलेन सीतामसितलोचनाम् । तां दृष्ट्वा हनुमान् सीतां भृगशाबनिभेक्षणाम् || २८
मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः । दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ।। २९
सङ्घातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् । तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ॥३०
प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् । हर्षजानि च सोऽश्रूणि तां दृष्टा मदिरेक्षणाम् ॥ ३१
मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् । नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् ।। ३२
सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत् ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे राक्षसीपरिवारो नाम सप्तदशः सर्गः

अष्टादशः सर्गः
रावणागमनम्
तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् । विचिन्वतश्च वैदेहीं किंंचिच्छेषा निशाभवत् ।। १
षडङ्गवेदविदुषां ऋतुप्रवरयाजिनाम् । शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ।। २