पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः । प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ १
विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतापवान् । स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ २
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः । न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ।। ३
स सर्वाभरणैर्युक्तो विभ्रच्छियमनुत्तमाम् । तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ।। ४
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । सदामदैश्च विहगैर्विचित्रां परमाद्भुतैः ।। ५
ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः। वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः।। ६
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् । अशोकवनिकामेव प्राविशत् संततद्रुमाम् ।। ७
अङ्गनाः शतमात्रं तु तं व्रजन्तमनुव्रजन् । महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः॥ ८
दीपिकाः काञ्चनीः काश्चिजगृहुस्तत्र योपितः । वालव्यजनहस्ताश्च तालवृन्तानि चापराः ।। १२
काञ्चनैरपि भृङ्गारैर्जगुः सलिलमग्रतः । मण्डलाग्रा बृसीश्चैव गृह्यान्याः पृष्ठतो ययुः ॥ १२
काचिद्रत्नमयी स्थाली पूर्णा पानस्य भामिनी । दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ १३
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् । सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ।। १४
निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः । अनुजग्मुः पतिं वीरं धनं विद्युल्लता इव ।। १५
व्याविद्धहारकेयूराः समामृदितवर्णकाः । समागलितकेशान्ताः सस्वेदवदनास्तथा ।। १६
घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः । स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ।। १७
प्रयान्तं नैर्ॠतपतिं नार्यो मदिरलोचनाः । बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ।। १८
स च कामपराधीनः पतिस्तासां महाबलः । सीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ॥ १९
ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् । शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ।। २०
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् । द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ।। २१
दीपिकाभिरनेकाभिः समन्तादवभासितम् । गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ।। २२
कामदर्पमदैर्युक्तं जिाह्मताम्रायतेक्षणम् । समक्षमिव कंदर्पमपविद्धशरासनम् ।। २३
मथितामृतफेनाभमरजो वस्त्रमुत्तमम् । सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ २४
तं पत्रविटपे लीनः पत्रपुष्पघनावृतः । समीपमुपसंक्रान्तं निध्यातुमुपचक्रमे ॥ २५
अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः । रूपयौवनसंपन्ना रावणस्य वरस्त्रियः ।। २६