पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०८ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः । नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम् ॥ १२ दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः । ततः पर्वतकूटाभो हनुमान् पवनात्मजः ॥ १३ अब्रवीद्वानरान् सर्वान् कान्तारवनकोविदः । गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् ॥१४ वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् । अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः॥१५ जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वतः । नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः॥ १६ तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः । इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम् ॥ १७ अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् । निशान्य तस्मात् सिंहांश्च तांस्तांश्च मृगपक्षिणः ॥ १८ प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् । न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः ॥ १९ वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते । ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुञ्जराः॥२० प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् । ततस्तस्मिन् बिले दुर्गे नानापादपसंफुले ॥२१ अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् । ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः ॥२२ परिपेतुर्बिले तस्मिन् कंचित्कालमतन्द्रिताः । ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ॥२३ आलोकं ददृशुर्वीरा निराशा जीविते तदा । ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् ॥२४ ददृशुः काञ्चनान् वक्षान् दीप्तवैश्वानरप्रभान् । सालांस्तालांश्च पुंनागान् ककुभान् वन्जुलान् धवान् ॥२५ चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् । स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा ॥ २६ आपीडैश्च लताभिश्च हेमाभरणभूषितान् । तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान् ॥२४ विभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् । नीलवैदूर्यवर्णाश्च पद्मिनीः पतगावृताः ॥२५ महद्भिः काञ्चनैः पद्मैर्वृता बालार्कसंनिभैः । जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ॥२६ नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः । काश्चनानि विमानानि राजतानि तथैव च ॥ ३० तपनीयगवाक्षाणि मुक्ताजालावृतानि च । हेमराजतभौमानि वैदूर्यमणिमन्ति च ॥ ३१ ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः। पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान् ।। ३२ काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः । मणिकाश्चनचित्राणि शयनान्यासनानि च ।। ३३ महार्हाणि च यानानि ददृशुस्ते समन्ततः । हेमराजतकांस्यानां भाजनानां च संचयान् ॥३४ अगरूणां च दिव्यानां चन्दनानां च संचयान् । शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥३५ महार्हाणि च पानानि मधूनि रसन्ति च । दिव्यानामम्बराणां च महार्हाणां च संचयान् ॥ ३६ कम्बलानां च चित्राणामजिनानां च संचयान् । तत्र तत्र च विन्यस्तान् दीप्तान् वैश्वानरप्रभान् ।।३७ ददृशुर्वानराः शुभ्राञ्जातरूपस्य संचयान् । तत्र तत्र विचिन्वन्तो बिले तस्मिन् महाबलाः ॥ ३८