पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकपश्चाशः सर्गः पशुर्वानराः शूराः लियं कांचिददूरतः । तां दृष्ट्वा भृशसंत्रस्ताश्चीरकृष्णाजिनाम्बराम् ॥ तापसीं नियताहारां ज्वलन्तीमिव तेजसा । विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः॥ पप्रच्छ हनुमांस्तत्र कासि त्वं कस्य वा बिलम् ॥ ततो हनूमान् गिरिसंनिकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् । पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदस्व कस्य ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे ऋक्षबिलप्रवेशो नाम पञ्चाशः सर्ग: एकपञ्चाशः सर्गः स्वयंप्रभातिथ्यम् इत्युक्त्वा हनुमास्तत्र पुनः कृष्णाजिनाम्बराम् । अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ १ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ।। २ महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः । इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ ३ दृष्ट्वा वर्य प्रव्यथिताः संभ्रान्ता नष्टचेतसः । कस्यैव काञ्चना वृक्षास्तरुणादित्यसंनिभाः॥४ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च । काञ्चनानि विमानानि राजतानि गृहाणि च ॥५ तपनीयगवाक्षाणि मणिजालावृतानि च । पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धिनः ॥६ इमे जाम्बूनदमयाः पादपाः कस्य तेजसा । काञ्चनानि च पद्मानि जातानि विमले जले ॥७ कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः । आत्मानमनुभावं च कस्य चैतत्तपोबलम् ॥८ अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि । एवमुक्ता हनुमता तापसी धर्मचारिणी ।। ९ प्रत्युवाच हनूमन्तं सर्वभूतहिते रता । मयो नाम महातेजा मायावी दानवर्षभः ॥१० तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् । पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ।। ११ येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ।स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।। १२ पितामहाद्वरं लेभे सर्वमौशनसं धनम् । वनं विधाय बलवान् सर्वकामेश्वरस्तदा ॥ १३ उवास सुखितः कालं कंचिदस्मिन् महामते । तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ॥१४ विक्रम्यैवाशनिं गृह्म जघानेशः पुरंदरः । इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ॥१५ शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम् । दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा ॥१६ इदं रक्षामि भवन हेमाया वानरोत्तम । मम प्रियसखी हेमा नृत्तगीतविशारदा ॥१७