पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मम संजातरोषस्य मुखं दृष्ट्रैव मैथिलि । महारथाः परित्रस्ताः सुराः शक्रपुरोगमाः।। ७
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । तीव्रांशुः शिशिरांशुश्च भयात् संपद्यते रविः ।। ८
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः । भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ॥ ९
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा । संपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ।। १०
प्राकारेण परिक्षिप्ता पाण्डरेण विराजता । हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ॥ ११
हस्त्यश्वरथसंबाधा तूर्यनादविनादिता । सर्वकालफलैर्वृक्षैः संकुलोद्यानशोभिता ।। १२
तत्र त्वं वसती सीते राजपुत्रि मया सह । न स्मरिष्यसि नारीणां मानुषीणां मनस्विनी ।। १३
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि । न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ १४
स्थापयित्वा प्रियं पुत्रं राज्ये दशरथेन यः । मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम् ॥ १५
तेन किं भ्रष्टराज्येन रामेण गतचेतसा । करिष्यामि विशालाक्षि तापसेन तपस्विना ॥ १६
सर्वराक्षसभर्तारं कामय स्वयमागतम् । न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ।। १७
प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि । चरणेनाभिहत्येव पुरूरवसमुर्वशी ।। १८
अङ्गुल्या न समो रामो मम युद्धे स मानुषः । तव भाग्येन संप्राप्तं भजस्व वरवर्णिनि । १९
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम् ।। २०
कथं वैश्रवणं देव सर्वभूतनमस्कृतम् । भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ।। २१
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ २२
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् । न च रामस्य भार्यां मामपनीयास्ति जीवितम् ॥ २३
जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् ।
न मादृशी राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः ।। २४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे रावणविकत्थनं नाम अष्टचत्वारिंशः सर्गः

एकोनपञ्चाशः सर्गः
सीतापहरणम्
सीताया वचनं श्रुत्वा दशग्रेएवः प्रतापवान् । हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ।। १
स मैथिली पुनर्वाक्यं बभाषे वाक्यकोविदः । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २