पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः । आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ ३
अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्निर्भिन्द्यां हि महीतलम् । कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ।। ४
एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे । क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ।। ५
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः । स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥ ६
संरक्तनयनः श्रीमांस्तप्तकाञ्चनभूषणः । क्रोधेन महताविष्टो नीलजीमूतसंनिभः ॥ ७
दशास्यो विंशतिभुजो बभूव क्षणदाचरः । स परिव्राजकच्छद्म महाकायो विहाय तत् ॥ ८
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः । संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ॥ ९
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् । सीतामसितकेशान्तां भास्करस्य प्रभामिव ॥ १०
वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् । त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ।। ११
मामाश्रय वरारोहे तवाहं सदृशः पतिः । मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव ।। १२
नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् । त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ।। १३
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् । कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि ।। १४
यः स्त्रिया वचनाद्राज्यं विहाय ससुहृजनम् । अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः।। १५
इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् । अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः ।। १६
जग्राह रावणः सीतां बुधः खे रोहिणीमिव । वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ॥ १७
ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना । तं दृष्ट्रा मृत्युसंकाशं तीक्ष्णदंष्ट्रं महाभुजम् ।। १८
प्राद्रवन् गिरिसंकाशं भयार्ता वनदेवताः । स च मायामयो दिव्यः खरयुक्तः खरस्वनः ॥ १९
प्रत्यदृश्यत हेमाङ्गो रावणम्य महारथः । ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः ।। २०
अङ्केनादाय वैदेहीं रथमारोपयत्तदा । सा गृहीता विचक्रोश रावणेन यशखिनी ।। २१
रामेति सीता दुःखार्ता रामं दूरगतं वने । तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ।। २२
विवेष्टमानामादाय उत्पपाताथ रावणः । ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।। २३
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा । हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक ॥ २४
ह्रियमाणां न जानीषे रक्षसा माममर्षिणा । जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ॥ २५
ह्रियमाणामधर्मेण मां राघव न पश्यसि । ननु नामाविनीतानां विनेतासि परंतप ॥ २६
कथमेवंविधं पापं न त्वं शाधि हि रावणम् । ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्।। २७
कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये । स कर्म कृतवानेतत् कालोपहतचेतनः ॥ २८
जीवितान्तकरं घोरं रामाव्यसनमाप्नुहि । हन्तेदानीं सकामास्तु कैकेयी सह बान्धवैः॥ २९
ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः । आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान् ॥ ३०