पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः सर्ग:

दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा । तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ॥ ८३
दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते । यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ॥ ८४
तदाप्रभृति निर्वैराः प्रशान्ताः पिशिताशनाः । नाना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा'।
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः । गति निरोधैं निरतो भास्करस्याचलोत्तमः ॥ ८६
निदेशं पालयन् यस्य विन्ध्यः शैलो न वर्धते । अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ॥ ८७
अगत्स्यस्याश्रमः श्रीमान् विनीतजनसेवितः । एष लोकार्चितः साधुहि ते नित्यरतः सताम् ॥ ८८
अस्मानभिगतानेप श्रेयसा योजयिष्यति । आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ॥
शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो । अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ ९०
अगस्त्यं नियताहारं मनतं पर्युपासते । नात्र जीवेन्मृपावादी क्रूरो वा यदि वा शठः ॥ ९१
नृशंसः कामवृत्तो वा मुनिरेप तथाविधः । अत्र देवाश्च यभाश्च नागाश्च पतगैः सह ॥ ९२
वसन्ति नियताहारा धर्ममाराधयिष्णवः । अत्र सिद्धा महात्मानो विमानः सूर्यसंनिभैः ॥ ९३
त्यक्तदेहा नवै देहः स्वर्याताः परमर्षयः । यक्षत्वममरत्वं च राज्यानि विविधानि च ॥ ९४
अत्र देवा' प्रयच्छन्ति भूतैगराधिताः शुभैः । आगताः स्माश्रमपदं सौमित्रे प्रविशामतः ॥९५
निवेदयेह मां प्राप्तमृपये सीतया सह ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्य चतुर्विशतिसहस्रिकायां सहितायाम् अरण्यकाण्डे अगस्त्याश्रमो नाम एकादशः मर्ग: द्वादशः सर्गः अगस्त्यदर्शनम्

स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः । अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ।। १
गजा दशरथो नाम ज्येष्ठस्तस्य सुनो बली । रामः प्राप्तो मुनि द्रष्टुं भार्यया मह सीतया ॥
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हिनः । अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः। ३
ते क्यं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ।।
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः । तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् ।।
म प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । कृताञ्जलिरुवाचेदं रामागमनमञ्जसा ॥
यथोक्तं लक्ष्मणेनेव शिष्योऽगस्त्यस्य संमतः । पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ॥