पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः सर्गः दशमः सर्गः रक्षोवधसमर्थनम्

वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः । फुलं व्यपदिशन्त्या च धर्मशे जनकात्मजे ॥
किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः । क्षत्रियैर्धार्यते चापो नातशब्दो भवेदिति ॥
मां सीते स्वयमागम्य शरण्याः शरणं गताः । ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।।
वसन्तो धर्मनिरता वने मूलफलाशनाः। न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ।।
काले काले चे निरता नियमैर्विविधैर्वने । भक्ष्यन्ते राक्षस मर्नरमांसोपजीविभिः ॥
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः । अरमानभ्यवपधेति मामूचुर्द्विजसत्तमाः ।।
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् । कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ।।
प्रसीदन्तु भवन्तो मे हीरेषा हि ममातुला । यदीहशैरहं विप्रैरुपस्थेयरुपस्थितः ।।
किं करोमीति च मया व्याहृतं द्विजसन्निधौ । सधैरेतैः समागम्य वागियं समुदाहृता ।। १०
राक्षसैर्दण्डकाण्ये बहुभिः कामरूपिभिः । अर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति ॥ ११
होमकालेषु संप्राप्ताः पर्वकालेषु चानघ । धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ॥ १२
राक्षसैर्धर्षितानां च तापसानां तपस्विनाम । गतिं मृगयमाणानां भवानः परमा गतिः ॥ १३
कामं तपःप्रभावेण शक्ता हन्तुं निशाचरान् । चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ।। १४
बहुविघ्नं तपो नित्यं दुश्वरं चैव गधव । तेन शापं न मुञ्चामो भल्यमाणाश्च राक्षसैः ।। १५
तदर्थमानान रक्षोभिर्दण्डकारण्यवासिभिः । रक्ष नस्त्वं सह भ्रात्रा त्वनाथा हि वयं वने ॥ १६
मया चैतद्वचः श्रुत्वा कायेन परिपालनम् । ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ।।
संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् । मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा ॥
अप्यहं जीवितं जहां त्वां वा सीते सलक्ष्मणाम् । न तु प्रतिझा संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥१९
तदवश्यं मया कार्यमृषीणां परिपालनम् । अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ।।
मम स्नेहाच सौहार्दादिदमुक्तं न्वयानधे । परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते ॥ २१
सदृशं चानुरूपं च फुलस्य तव चात्मनः । सधर्मचारिणी में त्वं प्राणेभ्योऽपि गरीयसी ॥
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् ।
रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे रक्षोवधसमर्थनं नाम दशमः सर्गः