पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे २२

एतन्निमित्तं च वनं दण्डका इति विश्रुतम् । प्रस्थितस्त्वं सह भ्रात्रा धृतवाणशरासनः॥
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः । त्ववृत्तं चिन्तयन्त्या वै भवेनिःश्रेयसं महत् ।। १२
न हि मे रोचते वीर गमनं दण्डकान प्रति । कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥ १३
त्वं हि बाणधनुष्पाणिर्धात्रा सह वनं गतः । दृष्टा वनचरान सर्वान् कश्चित् कुर्याः शरव्ययम्॥१४
क्षत्रियाणां च हि धनुर्हताशस्येन्धनानि च । समीपतः स्थितं तेजो बलमुच्छ्रयते भृशम् ॥ १५
पुरा किल महाबाहो तपस्वी सत्यवाक्शुचिः । कस्मिंश्चिदभवत् पुण्ये वने रतमृगद्विजे ॥
तस्यैव तपसो विनं कर्तुमिन्द्रः शचीपतिः । खड्गपाणिरथागच्छदाश्रमं भटरूपधृत् ।।
तस्मिंस्तदाश्रमपदे निशितः खड्ग उत्तमः । स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः॥ १८
स तच्छन्नमनुप्राप्य न्यासरक्षणतत्परः । वने तं विचरत्येव रक्षन प्रत्ययमात्मनः ।। १९
यत्र गच्छत्युपादातुं मूलानि च फलानि च । न विना याति तं खड्गं न्यासरक्षणतत्परः ॥
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः । चकार रौद्री स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥ २१
ततः स रौद्रेऽभिरतः प्रमत्तोऽधर्मकर्शितः । तस्य शस्त्रस्य संवासाजगाम नरकं मुनिः ।।
एवमेतत् पुरावृत्तं शत्रसंयोगकारणम् । अग्निसंयोगवद्धेतुः शस्त्रासेयोग उच्यते ।।
२३
स्नेहाच्च बहुमानाच स्मारये त्वां न शिक्षये। न कथंचन सा कार्या गृहीतधनुषा त्वया ।।
बुद्धिरं विना हन्तुं राक्षसान् दण्डकाश्रितान् । अपराधं विना हन्तुं लोकान वीर न कामये' ॥ २५
क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम् । धनुषां कार्यमेतावदार्तानामभिरक्षणम ॥ २६
क च शस्र क च वनं क च क्षात्रं तपः क च । व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यनाम् ॥
तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात् । पुनर्गत्वा त्वयोध्यायां क्षत्रधर्म चरिष्यसि ॥
अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर्मम । यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः। २९
धर्मादर्थः प्रभवते धर्मात् प्रभवते सुखम । धर्मेण लभते सर्व धर्ममारमिदं जगन् ।। ३०
आत्मानं नियमैस्तैस्तः कर्शयित्वा प्रयत्नतः । प्राप्यते निपुणैर्धर्मो न मुखाल्लभ्यते सुखम् ।। ३१
नित्यं शुचिमतिः सौम्य चर धर्म तपोषने । सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥ ३२
स्त्रीचापलादेतदुदाहृतं मे धर्म च वक्तुं तव का समर्थः ।
विचार्य बुद्धथा तु सहानुजेन यद्रोचते तत् कुरु मा चिरेण ॥ ३३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे सीताधर्मावेदनं नाम नवमः मर्गः