पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्रामायणपारायणोपक्रमक्रमः
अग्रे वाचयति प्रजनसुते तत्त्वं मुनिम्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
वन्दे वन्यं विधिभवमहेन्द्रादिवृन्द र केन्द्र-
व्र्व्यकं व्याप्तं स्वगुणगणतो देशतः कालतश्च ।
धूतावधं सुखचितिमयैर्मङ्गलैर्युक्त मङ्गैः
सानाध्यं नो विदधदधिकं ब्रह्म नारायणाख्यम् ||
भूषारखं भुवनवलयस्याखिला धरलं
लीलारवं जलधिदुहितुर्देवता मौलिरखम् ।
चिन्तारत्नं जगति भजतां सत्सरोजपुरनं
कौसल्याया लसतु मम हृन्मण्डले पुत्ररत्नम् ||
महाव्याकरणाम्भोधिमन्यमानसमन्दरम् |
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ||
मुख्यप्राणाय भीमाय नमो यस्य भुजान्तरम् ।
नानावीरसुवर्णानां निकषाश्मायितं बभौ ॥
स्वान्तस्स्थानन्तशय्याय पूर्णज्ञानमहार्णसे ।
उत्तुङ्गवाक्तरङ्गाय मध्वदुग्धान्धये नमः ||
वाल्मीकेर्गौ: पुनीयानो महीधरपदाश्रया ।
यदुग्धमुपजीवन्ति कवयस्तर्णका इव ॥
सूक्तिरत्नाकरे रम्ये मूलरामायणार्णवे।
विहरन्तो महीयांसः श्रीयन्तां गुरवो मम ||
हयग्रीव इयग्रीव हयग्रीवेति यो वेदत् ।
तस्य निःसरते वाणी जकन्याप्रवाहवत् ||