पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्रामायणपारायणोपक्रमंक्रमः
सर्वाभीष्टप्रदं रामं सर्वारिष्टनिवारकम् | जानकीजानिमनिशं वन्दे मद्गुरुवन्दितम् ॥
अभ्रमं भङ्गरहितमजडं विभलं सदा । आनन्दतीर्थमतुलं भजे तापत्रयापहम् ||
भवति यदनुभावादेडमूकोऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः |
सकलवचनचेतोदेवता भारती सा मम वचसि विधत्तां संनिधि मानसे च ॥
मिथ्यासिद्धान्तदुर्ध्वान्तविध्वंसन विचक्षणः | जयतीर्थारूयतरणिर्भासतां नो हृदम्बरे ॥
चित्रैः पदैश्च गम्भीरैर्वाक्यैर्मानैरखण्डितैः । गुरुभावं व्यञ्जयन्ती भाति श्रीजयतीर्थवाक् ॥
कूजन्तं राम रामेति मधुरं मधुराक्षरम् | आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥
वाल्मी केर्मुनिसिंहस्य कवितावनचारिणः । शृण्वन् रामकथानादं को न याति परां गतिम् ॥
यः पिबन् सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥
गोष्पदी कृतवाराशिं मशकीकृतराक्षसम् | रामायणमहामालारवं वन्देऽनिलात्मजम् ॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लकामयङ्करम् ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥
उल्लय सिन्धोः सलिलं सलीलं यः शोकवह्नि जनकात्मजायाः |
आदाय तेनैव ददाइ लहां नमामि तं प्राञ्जलिराजनेयम् ||
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीय
विग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ||
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्चलिम् |
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥
वेदवेद्ये परे पुंसि जाते दशरथात्मजे | वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ॥
आपदामपहर्तारं दातारं सर्वसंपदाम् | लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ||
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यषद्धम् ।
रघुवरचरितं मुनिप्रणीतं दशशिरसच वर्ष निशामयध्वम् ||
वैदेहीसहितं सुरखुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् ।