पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिपश्चाशः सर्गः

अनाथश्च हि वृद्धश्च मया चैव विनाकृतः। कि करिष्यति कामात्मा केकय्या वशमागतः।।
इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम । काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ।।
को यषिद्वानपि पुमान प्रमदायाः कृते त्यजेत् । छन्दानुवनिनं पुत्रं तातो' मामिव लक्ष्मण ॥
मुखी बत सभार्यश्च भग्नः कैकयीसुतः । मुदितान कोसलानेको यो भोक्ष्यत्यधिराजवन ।।
स हि सर्वस्य राज्यस्य मुग्वमेकं भविष्यति' । नाते च वयमातीते मयि चारण्यमास्थिते ।। १२
अर्थधर्मों परित्यज्य यः काममनुवर्तते । एवमापाने क्षिप्रं गजा दशरथो यथा ।। १३
मन्ये दशरथान्ताय मम प्रत्राजनाय च । कैकेयी मौम्य संप्राप्ता राज्याय भरतम्य च ।। १४
अपीदानी न कैकेयी सौभाग्यमदमोहिता । कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते ॥ १५
मा स्म मत्कारणाद्देवी मुमित्रा दुःश्वमावरसेन । अयोध्यामित एव त्वं कल्ये प्रविश लक्ष्मण ॥१६
अहमको गमिष्यामि मोतया सह दण्डकान । अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ।।१७
क्षुद्रकर्मा हि कैकयी दुपाढन्याय्यमाचरेन । परिदद्या हि धर्मज्ञे भरते सम मातरम ।। १८
ना जात्यन्तरे 'कम्मिस्त्रियः पुत्रेर्वियोजिनाः । जनन्या मम मौमित्रे तस्मादेतदपस्थिनम ॥ १९
मया हि चिरपुष्टेन द ग्वसंवर्धितेन च । विप्रयुज्येन कोमल्या फलकाले धिगस्तु माम ॥
मा म्म मीन्निनी काचिजनयेन पुत्रमीयम । सौमित्रे याऽहमम्बाया दद्मि शोकमनन्तकम् ।। २१
मन्ये प्रानिविशिष्टा मा मनो लक्ष्मण मारिका । यस्यास्तच्छ्रयते वाक्यं शुक पाटमरेर्दश ।। २२
शोचन्न्या अल्पभाग्याया न किचिदुपकुर्वता 1 पुत्रेण किमपुत्राया मया कार्यमरिदम ॥ २३
अल्पभाग्य! हि मे माता कोमल्या हिना भया । शेते परमदुःखार्ता पतिता झोकमागरे । २४
एको ह्यहमयोध्यां च पृथिवी चापि लक्ष्मण । तरेमिपुभिः क्रुद्धो ननु वीर्यमकारणम ॥
अधर्मभयभीतश्च परलोकस्य चानघ । तेन लक्ष्मण नाद्याहमात्मानमभिषेचये ॥
२६
एतदन्यच्च करुणं विलय विजने वने । अश्रुपूर्णमुग्यो रामो निशि नूप्णीमुपाविशत् ।।
विलायोपरतं रामं गतार्चिमिवानलम । ममुद्रमिय निर्वगमाश्रामयत लक्ष्मण ।।
ध्रुवमा पुरी राजन्नयोध्या युधिनां वर । निष्प्रभा त्वयि निष्कान्ते गतचन्द्रव शर्वरी ।। २९
ननदौयिकं ह्यार्य यदिदं परितप्यसे । विषादयसि सीनां च मां चेव पुरुषर्षभ ।।