पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

च सीता त्वया होना न चाहपि राघव । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥ ३१
हि तात न शत्रुघ्नं न सुमित्रां परंतप । द्रष्टुमिच्छेयमद्याहं स्वर्ग वापि त्वया विना ॥ ३२
ततस्तत्र सुखासीनो नातिदुरे निरीक्ष्य ताम् । न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ ।। ३३
स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरान् ।
ममाः ममन्ता विदधे परंतपः प्रपद्य धर्म सुचिराय राघवः ॥
ततन्तु तरिमन विजने वने नदा महाबलौ राघववंशवर्धनी ।
न तो भयं संभ्रममभ्युपेयतुर्यथैव सिहौ गिरिसानुगोचरौ ।। ३५

इत्याचे श्रीमद्राम यणं वाल्मीकीये आदिकाव्ये चतुर्विशतिमहत्रिकाया सहितायाम जात्याकाण्दे समसलामो नाम त्रिपञ्चाशः सर्गः चतुःपञ्चाशः सर्गः भरद्वाजाश्रमाभिगमनम्

ते तु नम्मिन महाक्ष उपिया रजनी शिवाम । विमलेऽभ्युदित सय नस्मादशान प्रन्थिरे ।।
यत्र भागोरथीं गङ्गां यमुनाभिप्रवर्तते । जग्मुन्तं देशमुद्दिश्य विगाह्य मुमहद्वनम् ॥
ते भूमिभागान विविधान देशांश्चापि मनोग्मान ! अदृष्टपूर्वान पश्यन्नस्तत्र नत्र ययारियनः ॥ ३
यथा क्षमण मंश्यन पुष्पितान' विविधान द्रमान । निवृत्तमात्र दिवमे गमः सौमित्रिमत्रवीत।।
प्रयागभिनः पश्य मौमित्र धममुनमम । अग्नभगवतः कनु मन्ये मंनिहितो मुनिः ।।
नूनं प्रामाः रम मंगेदं गङ्गायमुनोत्रयम् । तथा हि श्रृयत शन्दी वारिणा बारिघपंजः ।।
दारूणि पर्शिभन्नानि वनका विभिः । भरद्वाजाश्रमं चने दृश्यन्ते विविधा द्रमाः ।।
धन्विनी तो मुग्वं गत्वा लम्बमाने दिवाकरे । गङ्गायमुनयोः मन्धी प्राप्तुनिलयं मुनेः ।।
रामन्याश्रममामाा त्रासयन मृगपक्षिणः । गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमन ।
तनम्न्याश्रममामाद्य मुनर्दर्शनकाङ्गिणौ । मानयानगनी वीरौ दुगदेवावतम्थतुः ।।
स प्रविश्य महामानमूपिं शिप्यगणतनम् । मंशितव्रतमेकाग्रं तपमा लब्धचक्षुषम ।।
हुनाग्निहोत्रं द्रप्दैव महाभागं कृताञ्जलिः । गमः मौमित्रिणा माई सीतया चाभ्यवादयन् ॥