पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विपञ्चाशः सर्गः १९५

वयं खलु हता नाम यत्त्वयाप्युपत्रश्चिताः । कैकय्या वशमेष्यामः पापाया दुःखभागिनः ।। १९
इति ब्रुवन्नात्मममं सुमन्त्रः माथिस्तदा । दृष्ट्वा दूरगतं रामं दुःखार्ती रुरुदे चिरम ।। २०
ततस्तु विगते बाप्पे मृतं स्पृष्टोदकं शुचिम । गमस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् ।। २१
इक्ष्वाकूणां त्वया तुल्यं मुहृदं नोपलमये । यथा दशरथो गजा मां न शोचेत्तथा कुरु ॥ २२
शोकोपहतचेताश्च वृद्धश्च जगतीपतिः । कामभागवमन्नश्च तस्मादेतद्रवीमि ने ।
यद्यदानापयेत किचिन म महात्मा महीपतिः । कैकय्याः प्रियकामार्थ कार्य तदविशङ्कया ॥२४
एतदर्थ हि राज्यानि प्रशासति नधिपाः । यदेपां सर्वकन्येषु मनो न प्रतिहन्यते ।।
यद्यथा म महागजो नालीकमधिगन्छति । न च ताम्यति दुग्वेन सुमन्त्र कुरु तत्तथा ।। २६
अदृष्टदु ग्वं गजनं वृद्धमार्य जिनेन्द्रियम । बृयान्त्रमभिवाद्यैव मम हतोरिदं वचः ।।
नैवात्मनुशोचामि लक्ष्मणो न च मैथिली । अयो यागाउन युताश्चति वने वत्म्यामहति च ॥ २८
चतुर्दशम् वपु निवृनंषु पुनः पुनः' । लक्ष्मण मां च मीतां च द्रक्ष्यामि क्षिप्रमागतान ॥२९
एवमुक्त्वा तु गजानं मान च सुमन्त्र मे ! अन्याश देवीः सहिताः कैकेयी च पुनः पुनः।।३०
आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् । मानाया मम चार्यस्य वचनालक्ष्मणस्य च ॥३१
याच हि महाराज भग्नं क्षिप्रमानय । आगतश्चापि भरतः स्थाप्यो नृप मने पदे ।। ३२
भग्नं च परिष्वज्य गोत्रराज्येऽभिषिच्य च । अम्मत्मंतापजं दुःग्वं न त्वाभिविष्यति ॥३३
भरतश्चापि वक्तव्यो यथा राजनि वर्तम् । नथा मानपु वर्नेथाः मम्वेवाविशेषतः ।। ३४
यथा च तव कैकयी सुमित्रा च विशेपनः । नर्थव देवी कोमल्या मम माना विशेषतः ।। ३५
तातस्य प्रियकामेन यीवराज्यमवेक्षता । लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम ।।
निवर्त्यमानो गमेण मुमन्त्रः शोकाशनः । तत् मर्व वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत॥३७
यदहं नोपचारेण व्रयां स्नेहादविलवम भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हमि ।।
कथं हि त्वविहीनोऽहं प्रतियायामि तां पुरीम् । तव ताद्वियोगेन पुत्रशोकाकुलामिव ॥ ३९
मराममपि तावन्मे रथं दृष्ट्वा तदा जनः । विनारामं रथं दृष्टा विदार्यतापि मा पुरी ।।
दैन्यं हि नगरी गच्छेदृष्ट्वा शून्यमिमं रथम । सूतावशपं स्वं सैन्यं हतवीरमिवाहवे ॥ ४१