पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

दूरेऽपि निवसन्नं त्वां मानसेनाग्रतः स्थित्तम । चिन्तयन्त्योऽद्य नूनं त्वां निराहागः कृताः प्रजाः।।
दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने । प्रजानां संकुलं वृत्तं त्वच्छोकक्लान्तचेतसाम् ॥ ४३
आर्तनादो हि यः पौगन्मुनरवत्प्रधामने । मरथं मां निशाम्येव फुयुः शतगुणं ततः ॥ ४४
अहं किं चापि वक्ष्यामि देवीं तर गुतो मया। नीतोऽसौ मातुलघुलं संताप मा कृथा इनि ॥ ४५
असत्यमपि नैवाह अयां वचनमीझान । कथमप्रियमेवाई यां सन्यमिदं वचः ।।
मम तावन्नियोगस्थास्त्वदन्धुजनवाहिनः । कथं रथं त्वया हीनं प्रवक्ष्यन्ति योत्तमाः ।।
तन्न शक्ष्याम्यहं गन्तुमयोध्यां नहतेऽनघ । वनवामानुयानाय मामनुज्ञातुमर्हसि ।।
यदि मे याचमानन्य ल्यागमेव करियमि । सरथोऽग्नि प्रवेक्ष्यामि त्यतिमात्र इह त्वया ।। ४९
भविष्यन्ति वन यानि तपोविनकर्माण तं । ग्यन प्रतिवाधिष्ये तानि सत्वानि राघव ॥ ५०
त्वत्कृतेन मयावानं रथचर्यानं मुग्वन । आशम त्व-कृतनाहं वनवामनं मुग्वन ।।
प्रसीदेच्छामि तेऽरण्य भवितुं प्रत्यनन्तरः । प्रीन्याभिहिमिन्छ.मि भव मे प्रन्यनन्तरः ।। ५.
इमे चापि हया वीर यदि ने बनवामिनः । परिचर्या करिष्यन्ति प्रान्ति परम गतिम ।।
तव शुश्रूषणं मृन्ना करिष्यामि वने वसन । अयोध्या देवलोकं का सर्वथा प्रजहाम्यहम् ।।
न हि शक्या प्रवेष्टं मा मयायोध्या त्वया चिना | गजधानी महेन्द्रग्य यथा दुष्कृनकर्मणा ।। ५५
वनवासे क्षयं प्राप्ने मभय हि मनारथः । यदनन रचनव त्वां वहेयं पुरी पुनः ।। ५६
चतुर्दश हि कोणि महिनस्य त्यया बन । क्षणभृतानि याम्यन्ति शतसंग्व्यान्यतोऽन्यथा ।।
भृत्यवत्मल तिष्ठन्तं भतृपुत्रगने पथि । भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥ ५८
एवं बहुविधं दीनं याचमान पुनः पुनः । गमो भृत्यानुकम्पा नु सुमन्त्रमिदमत्रवान ॥ ५६
जानामि पग्मां भक्ति माय ने भर्तृवमल । शृणु चापि यदर्थ न्यां प्रेग्यामि पुगमिन. ॥ ६.
नगरी त्वा गनं दृष्ट्ठा जननी में यीचमी । कैकयी प्रत्ययं गच्छनि गमा वनं गतः ॥ ६१
परितुष्टा हि सा देवी वनवास गर्ने माग । गजानं नानिदान मियायादति धार्मिकम ।।
एप में प्रथमः कन्या यदम्बा में यायमा । 'भग्नाक्षिनं स्फीत पुत्रगज्यमवाप्नुयात् ।। ६३
मम प्रियार्थ गश्च मन्थर, पुरी जगप्रश्चालि यानास्ताम्नान यास्तथा तथा ।। ६४
इत्युक्त्वा वचन मृतं मात्वयित्वा पुनः पुनः । गुहं वचनमटीयो गमो हेतुमदब्रवीन् ।
नेदानी गुह योग्योऽयं वासों में मजने वने । अवश्य ह्याश्रम बामः कर्नव्यग्नद्तो विधिः ।। ६६