पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्रामायणपारायणोपक्रमक्रमः
यः कर्णाख लिसंपुटैरइरहः सम्यक् पिबत्यादरा-
डाल्मीकेवेदनारविन्दगलितं
जन्मव्याधिजराविपत्तिमरणैरत्यन्त
संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम् ॥
रामायणाख्यं मधु ।
सोपद्रवं
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् ।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥
वाल्मीकि गिरिसंभूता रामसागरगामिनी । पुनातु भुवनं पुण्या रामयणमहानदी ||
लोकसारसमाकार्ण सगैंकल्लोलसंकुलम् | काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥
वेदवेद्ये परे पुंसि जाते दशरथात्मजे | वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ||
वैदेहीसहितं सुरहुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभवनसुते तत्त्वं मुनिम्यः परं
व्याख्यान्तं भरतादिमिः परिवृतं रामं भजे श्यामलम् ॥
वामे भूमिसुता पुरच हनुमान् पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतब्य पार्श्वदलयोर्वाग्वादिकोणेषु च ।
सुग्रीवग्ध विभीषणच युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचि रामं भजे श्यामलम् ||
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्धणेभ्यः |
॥ श्रीवैष्णवसंप्रदायः ॥
कूजन्तं राम रामेति मधुरं मधुराक्षरम् | आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥
वाल्मीकेमुनिसिंहस्य कवितावनचारिणः । शृण्वन् रामकथानादं को न याति परां गतिम् ॥
यः पिषन् सततं रामचरितामृतसागरम् | अतृतस्तं मुनिं वन्दे प्राचेससमकल्मषम् ॥