पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥
॥ श्रीमद्रामायणपारायणोपक्रमक्रमः ॥
॥ स्मार्तसंप्रदायः ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ||
वागीशाबाः सुमनसः सर्वार्थानामुपक्रमे | यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
दोर्मियुक्ता चतुर्मि: स्फटिकमणिमयीमक्षमालां दधाना
इस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण ।
मासा कुन्देन्दुशङ्गस्फटिकमणिनिमा मासमानासमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥
कूजन्तं राम रामेति मधुरं मधुराक्षरम् | आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ||
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः । शृण्वन् रामकथानादं को न याति परां गतिम् ।।
यः पिषन् सततं रामचरितामृतसागरम् | अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ||
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् | रामायणमहामालारत्वं वन्देऽनिलात्मजम् ॥
अजनानन्दनं वीरं जानकीशोकनाशनम् | कपीशमक्षहन्तारं वन्दे लक्कापयक्करम् ।।
उल्लय सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
मादाय तेनैव ददाइ लहां नमामि तं प्राबलिराजनेयम् ||
आञ्जनेयमतिपाटलाननं कायनाद्रिकमनीय विग्रहम् ।
पारिजातत रुमूलवासिनं भावयामि पवमाननन्दनम् ॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाज लिम् ।
बाष्पवारिपरिपूर्णलोचनं मारुर्ति नमत राक्षसान्तकम् ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥