पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओम्, शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
ओं मूः .......ओम् । ममोपात्त समस्तदुरितक्षयद्वारा परमेश्वरप्रीत्यर्थ श्रीसीतालक्ष्मण-
भरत शत्रुघ्नहनूमत्समेत श्रीरामचन्द्रप्रसाद सिद्धयर्थं श्रीरामचन्द्र प्रसादेन धर्मार्थकाममोक्ष-
सिद्धयर्थम् इष्टकाम्यार्थसिद्धयर्थं सर्वपापक्षयार्थ श्रीवाल्मीकि रामायणपारायणं करिष्ये ।
तदर्थं श्रीरामचन्द्रपूजां करिष्ये ।
अस्मिन् पुस्तके श्रीरामचन्द्रं ध्यायामि, आवाहयामि, आसनं समर्पयामि, पाद्यं
समर्पयामि, अर्ध्यं समर्पयामि, आचमनीयं समर्पयामि, मधुपर्क समर्पयामि, वस्त्र-
यज्ञोपवीत- उत्तरीय-आमरणार्थम् अक्षतान् समर्पयामि, गन्धान् धारयामि, गन्धोपरि
अक्षतान् समर्पयामि ।
ओं केशवाय नमः
ओं नारायणाय नमः
ओं माधवाय नमः
ओं गोविन्दाय नमः
ओं विष्णवे नमः
ओं मधुसूदनाय नमः
ओं त्रिविक्रमाय नमः
""
"9
"9
श्रीरामचन्द्राय नमः धूपम् आघ्रापयामि
" दीपं दर्शयामि
" क्षीरं निवेदयामि
""
" ताम्बूलं समर्पयामि
कर्पूरनीराजनं दर्शयामि
"छत्रं समर्पयामि
" चामरं
" नृत्तं
श्रीरामजयः
॥ श्रीमद्रामायणपूजाक्रमः ॥
>>
""
""
[पुष्पैः पूजयामि ]
ओं वामनाय नमः
ओं श्रीधराय नमः
ओं हृषीकेशाय नमः
ओं पद्मनाभाय नमः
ओं दामोदराय नमः
ओं श्रीरामाय नमः
ओं रामभद्राय नमः
>>
>>
श्रीरामचन्द्राय नमः गीतं
वायं
""
ओं श्रीरामचन्द्राय नमः
ओं श्रीवेधसे नमः
ओं श्रीदाशरथये नमः
"
ओ श्रीरघुनाथाय नमः
ओं श्रीनाथाय नमः
ओं श्रीसीतायाः पतये नमः ।
समर्पयामि
>>
" मन्त्रपुष्पाणि
समस्तराजोपचार-
देवोपचारान्
अनेक कोटिप्रदक्षिण-
नमस्कारान्
""
""