पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४० एकचत्वारिंशः सर्गः १७९ स बद्ध इव पाशेन किशोरो मातरं यथा । धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत ॥ ४० पदातिनौ च यानार्हावदुःखार्हौ सुग्वोचितौ । दृष्ट्वा संचोदयामास शीघ्रं याहीति मारथिम ॥ ४१ न हि तत् पुरुषव्याघ्रो दुःखदं दर्शनं पितुः । मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विषः ॥ ४२ प्रत्यगारमिवायान्ती वत्मला वत्सकारणान् । यद्ववत्सा यथा धेनू राममाताभ्यधावत ॥ ४३ तथा रुदन्ती कौसल्यां स्यं तमनुधावतीम । क्रांशान्तीं राम रामेति हा सीते लक्ष्मणेति च ॥ ४४ रामलक्ष्मणमीतार्थ स्त्रवन्तीं वारि नेत्रजम । असकृन प्रैक्षन स तां नृत्यन्तीमिव मातरम ॥ ४५ तिष्ठेनि गजा चुक्रोश याहि याहीति राधवः । सुमन्त्रम्य वभूवात्मा चक्रयोरिव चान्तरा ॥ ४६ नाक्षौपमिति गजानमुपालब्धोऽपि वक्ष्यामि । चिरं दुःग्वस्य पापिष्ठमिति गमम्तमब्रवीन् ॥ ४७ गमग्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम । प्रजनोऽपि हयाब्शीघ्रं चोदयामाम सारथिः ॥ ४८ न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् । मनमाप्यश्रुवेगैश्च न न्यवर्तन मानुपम ॥ ४९ यमिच्छेत पुनगयान्नं नैनं दृरभनुजेन । इत्यमान्या महागजमृचुर्दशरथं वचः ॥ ५० तेषां वचः सर्वगुणोपपन्न परिवन्नगात्रः प्रविषण्णरूपः । निशम्य राजा कृपणः सभार्या व्यवस्थितस्तं मुतमीक्षमाणः ॥ इ पार्पे श्रीमद्रामायांणं याल्मीकीये आदिकात्ये चतुर्विगतिसहमिकाया सहिनायाम् अमापाकाण्ट पाराग्रनुव्रज्या नाम चत्वारिंशः सर्ग: एकचत्वारिंशः सर्गः नगरसंक्षोभः नस्मिस्तु पुरुपत्पाघ्रं विनियति कृताञ्जलौ । आर्तशब्दोऽथ संजज्ञे स्त्रीणामन्तःपुरे महान ॥ १ अनाथस्य जनस्यास्य दुर्वठस्य तपस्विनः । यो गतिः शरणं चासीत् म नाथः क्क नु गच्छति ॥ २ न क्रुध्ययभिशमोऽपि क्रोधनीयानि वर्जयन | क्रुद्वान प्रसादयन सर्वान समदुःखः क्क गच्छति ॥ ३ कौसल्यायां महारोजा यथा मानरि वर्तते । तथा यो वर्तनेऽस्मासु महात्मा क्क नु गच्छति ॥ ४ कौकैय्या ल्किश्यमानेन राक्षा संचोदितो वनम् । परित्राता जनस्यास्य जगतः क्क नु गच्छति ॥ ५ अहो निश्चेतनो राजा जीवलोकस्य मंप्रियम । धर्म्य सत्यत्रतं रामं वनवासे प्रवत्स्यति ॥ ६ इति सर्वा महिप्यस्ता विवत्सा इब धेनवः । रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥ ७ स तमन्तःपुरे घोरमार्तशब्दं महीपतिः । पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः ॥ ८

१ दुखजम् पुना ३ अभिशस्तोऽपि पुना

२ निष्क्त्राम्ति स्ब्र ४ 3-4 क्ष्लौकौ क न स्तः ।