पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० २२ २५ २६ २७ श्रीमद्वाल्मीकिरामायने अयोध्याकाण्ड साखमम्युपये माने समानेव' मन्परे । भविष्यति च करवाने की परितव्यले यथा मे भरतो मानास्वथा भूयोऽपि रामयः । कौसल्यासोऽतिरिक रसतु शुभूपते हि माम् ॥१८ राज्यं च यदि रस्मस्य भरतस्यापि तत्तपा । मन्यते हि यथात्मान तथा प्राधा राधकः॥ कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःलिता । दीर्घमुष्णं विनिश्वस्य कैकेयीमियमरवीत् ।। अनर्थदर्शिनी मौनात्मानमवबुध्यसे । शोकव्यसनविस्तीर्णे मजन्ती दुःखसागरे । २१ भषिता राघवो राजा राघवस्य च यः सुतः। राजवंशातु भरस: कैकेयि परिहास्वते ॥ न हि रामः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि । स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ।। २३ समाज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः । स्थापयन्त्यनवद्याङ्गि गुणवत्वितरेषु च । २४ भसावत्यन्तनिर्भग्रस्तव पुत्रो भविष्यति । अनाथवत् सुखेभ्यश्च राजवंशाच हास्यते'। साहं त्वदर्ये संप्राप्ता त्वं तु मां नावबुध्यसे । सपत्रिवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि ॥ नुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् । देशान्तरं नाययिता लोकान्तरमथापि वा ।। पाल एव हि मातुल्यं भरतो नायितस्त्वया । संनिकांच सौहार्द जायते स्थावरेष्वपि । २८ भरतस्याप्यनुवशः शत्रुनोऽपि समं गतः । लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ।। २९ श्रूयते च द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः । संनिकर्षादिषीकाभिर्मोचितः परमाझ्यात् ॥ ३० गोप्ताह राम सौमित्रिर्लक्ष्मणं चापि राघवः । अधिनोरिव सौभ्रानं तयोर्लो केषु विश्रुतम् ॥ सस्मान लक्ष्मणे रामः पापं किंचित् करिष्यति । रामस्तु भरते पापं कुर्यादिति न संशयः ।। ३२ तस्माद्राजगृहादेवि वनं गच्छतु ते सुतः । एतद्धि रोचते मां भृशं चापि हितं तव ॥ ३३ एवं ते झातिपक्षस्य श्रेयश्चैव भविष्यति । यदि चेदरतो धर्मात् पित्र्यं राज्यमवाप्स्यति । स ते सुखोचितो बालो रामस्य सहजो रिपुः । समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् । प्रच्छाद्यमानं रामेण भरसं त्रातुमर्हसि ।। दलिएकता पूर्व त्वया सौभाग्यवत्तया । राममाता सपनी ते कथं वैरं न यातयेत् ॥ यदा हि रामः पृथिवीमवाप्स्यति प्रभूतरमाकरशैलपत्तनाम् । बदा गमिष्यस्यशुभं पराभवं सईव दीना भरतेन भामिनि ॥ ३८ यदा हि रामः पृथिवीमवापयति धुवं प्रनष्टो भरतो भविष्यति । अतो हि संचिन्तय राज्यमात्मजे परस्य चैवाय विवासकारणम् ॥ इत्य में भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायां अयोध्याकाण्डे मन्यरोपजापो नाम अष्टमः सर्गः ३१ ३४ 1. वर्तमाने इति पाठ कात्रवेऽपि मम्भुदये सवालः। १. बस... २. इदं पचम् ग, मास्ति।